sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

3. Dhammadevaputtajātaka

“Yasokaro puññakarohamasmi,

Sadātthuto samaṇabrāhmaṇānaṁ;

Maggāraho devamanussapūjito,

Dhammo ahaṁ dehi adhamma maggaṁ”.

“Adhammayānaṁ daḷhamāruhitvā,

Asantasanto balavāhamasmi;

Sa kissa hetumhi tavajja dajjaṁ,

Maggaṁ ahaṁ dhamma adinnapubbaṁ”.

“Dhammo have pāturahosi pubbe,

Pacchā adhammo udapādi loke;

Jeṭṭho ca seṭṭho ca sanantano ca,

Uyyāhi jeṭṭhassa kaniṭṭha maggā”.

“Na yācanāya napi pātirūpā,

Na arahatā tehaṁ dadeyyaṁ maggaṁ;

Yuddhañca no hotu ubhinnamajja,

Yuddhamhi yo jessati tassa maggo”.

“Sabbā disā anuvisaṭohamasmi,

Mahabbalo amitayaso atulyo;

Guṇehi sabbehi upetarūpo,

Dhammo adhamma tvaṁ kathaṁ vijessasi.

Lohena ve haññati jātarūpaṁ,

Na jātarūpena hananti lohaṁ;

Sace adhammo hañchati dhammamajja,

Ayo suvaṇṇaṁ viya dassaneyyaṁ.

Sace tuvaṁ yuddhabalo adhamma,

Na tuyha vuḍḍhā ca garū ca atthi;

Maggañca te dammi piyāppiyena,

Vācāduruttānipi te khamāmi”.

“Idañca sutvā vacanaṁ adhammo,

Avaṁsiro patito uddhapādo;

‘Yuddhatthiko ce na labhāmi yuddhaṁ’,

Ettāvatā hoti hato adhammo.

Khantībalo yuddhabalaṁ vijetvā,

Hantvā adhammaṁ nihanitva bhūmyā;

Pāyāsi vitto abhiruyha sandanaṁ,

Maggeneva atibalo saccanikkamo.

Mātā pitā samaṇabrāhmaṇā ca,

Asammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā nirayaṁ vajanti te;

Yathā adhammo patito avaṁsiro.

Mātā pitā samaṇabrāhmaṇā ca,

Susammānitā yassa sake agāre;

Idheva nikkhippa sarīradehaṁ,

Kāyassa bhedā sugatiṁ vajanti te;

Yathāpi dhammo abhiruyha sandanan”ti.

Dhammadevaputtajātakaṁ tatiyaṁ.