sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

4. Udayajātaka

“Ekā nisinnā suci saññatūrū,

Pāsādamāruyha aninditaṅgī;

Yācāmi taṁ kinnaranettacakkhu,

Imekarattiṁ ubhayo vasema”.

“Okiṇṇantaraparikhaṁ,

daḷhamaṭṭālakoṭṭhakaṁ;

Rakkhitaṁ khaggahatthehi,

duppavesamidaṁ puraṁ.

Daharassa yuvino cāpi,

āgamo ca na vijjati;

Atha kena nu vaṇṇena,

saṅgamaṁ icchase mayā”.

“Yakkhohamasmi kalyāṇi,

Āgatosmi tavantike;

Tvaṁ maṁ nandaya bhaddante,

Puṇṇakaṁsaṁ dadāmi te”.

“Devaṁ va yakkhaṁ atha vā manussaṁ,

Na patthaye udayamaticca aññaṁ;

Gaccheva tvaṁ yakkha mahānubhāva,

Mā cassu gantvā punarāvajittha”.

“Yā sā rati uttamā kāmabhoginaṁ,

Yaṁ hetu sattā visamaṁ caranti;

Mā taṁ ratiṁ jīyi tuvaṁ sucimhite,

Dadāmi te rūpiyaṁ kaṁsapūraṁ”.

“Nāriṁ naro nijjhapayaṁ dhanena,

Ukkaṁsatī yattha karoti chandaṁ;

Vipaccanīko tava devadhammo,

Paccakkhato thokatarena esi”.

“Āyu ca vaṇṇo ca manussaloke,

Nihīyati manujānaṁ sugatte;

Teneva vaṇṇena dhanampi tuyhaṁ,

Nihīyati jiṇṇatarāsi ajja.

Evaṁ me pekkhamānassa,

rājaputti yasassini;

Hāyateva tava vaṇṇo,

ahorattānamaccaye”.

“Imināva tvaṁ vayasā,

rājaputti sumedhase;

Brahmacariyaṁ careyyāsi,

bhiyyo vaṇṇavatī siyā”.

“Devā na jīranti yathā manussā,

Gattesu tesaṁ valiyo na honti;

Pucchāmi taṁ yakkha mahānubhāva,

Kathaṁ nu devāna sarīradeho”.

“Devā na jīranti yathā manussā,

Gattesu tesaṁ valiyo na honti;

Suve suve bhiyyatarova tesaṁ,

Dibbo ca vaṇṇo vipulā ca bhogā”.

“Kiṁsūdha bhītā janatā anekā,

Maggo ca nekāyatanaṁ pavutto;

Pucchāmi taṁ yakkha mahānubhāva,

Katthaṭṭhito paralokaṁ na bhāye”.

“Vācaṁ manañca paṇidhāya sammā,

Kāyena pāpāni akubbamāno;

Bahunnapānaṁ gharamāvasanto,

Saddho mudū saṁvibhāgī vadaññū;

Saṅgāhako sakhilo saṇhavāco,

Etthaṭṭhito paralokaṁ na bhāye”.

“Anusāsasi maṁ yakkha,

yathā mātā yathā pitā;

Uḷāravaṇṇaṁ pucchāmi,

ko nu tvamasi subrahā”.

“Udayohamasmi kalyāṇi,

saṅgarattā idhāgato;

Āmanta kho taṁ gacchāmi,

muttosmi tava saṅgarā”.

“Sace kho tvaṁ udayosi,

saṅgarattā idhāgato;

Anusāsa maṁ rājaputta,

yathāssa puna saṅgamo”.

“Atipatati vayo khaṇo tatheva,

Ṭhānaṁ natthi dhuvaṁ cavanti sattā;

Parijiyyati addhuvaṁ sarīraṁ,

Udaye mā pamāda carassu dhammaṁ.

Kasiṇā pathavī dhanassa pūrā,

Ekasseva siyā anaññadheyyā;

Tañcāpi jahati avītarāgo,

Udaye mā pamāda carassu dhammaṁ.

Mātā ca pitā ca bhātaro ca,

Bhariyā yāpi dhanena hoti kītā;

Te cāpi jahanti aññamaññaṁ,

Udaye mā pamāda carassu dhammaṁ.

Kāyo parabhojananti ñatvā,

Saṁsāre sugatiñca duggatiñca;

Ittaravāsoti jāniyāna,

Udaye mā pamāda carassu dhammaṁ”.

“Sādhu bhāsatiyaṁ yakkho,

appaṁ maccāna jīvitaṁ;

Kasirañca parittañca,

tañca dukkhena saṁyutaṁ;

Sāhaṁ ekā pabbajissāmi,

hitvā kāsiṁ surundhanan”ti.

Udayajātakaṁ catutthaṁ.