sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

5. Pānīyajātaka

“Mitto mittassa pānīyaṁ,

adinnaṁ paribhuñjisaṁ;

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Paradārañca disvāna,

chando me udapajjatha;

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Pitaraṁ me mahārāja,

corā agaṇhu kānane;

Tesāhaṁ pucchito jānaṁ,

aññathā naṁ viyākariṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Pāṇātipātamakaruṁ,

somayāge upaṭṭhite;

Tesāhaṁ samanuññāsiṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ.

Surāmerayamādhukā,

ye janā paṭhamāsu no;

Bahūnaṁ te anatthāya,

majjapānamakappayuṁ;

Tesāhaṁ samanuññāsiṁ.

Tena pacchā vijigucchiṁ,

taṁ pāpaṁ pakataṁ mayā;

Mā puna akaraṁ pāpaṁ,

tasmā pabbajito ahaṁ”.

“Dhiratthu subahū kāme,

duggandhe bahukaṇṭake;

Ye ahaṁ paṭisevanto,

nālabhiṁ tādisaṁ sukhaṁ”.

“Mahassādā sukhā kāmā,

Natthi kāmā paraṁ sukhaṁ;

Ye kāme paṭisevanti,

Saggaṁ te upapajjare”.

“Appassādā dukhā kāmā,

natthi kāmā paraṁ dukhaṁ;

Ye kāme paṭisevanti,

nirayaṁ te upapajjare.

Asī yathā sunisito,

nettiṁsova supāyiko;

Sattīva urasi khittā,

kāmā dukkhatarā tato.

Aṅgārānaṁva jalitaṁ,

kāsuṁ sādhikaporisaṁ;

Phālaṁva divasantattaṁ,

kāmā dukkhatarā tato.

Visaṁ yathā halāhalaṁ,

telaṁ pakkuthitaṁ yathā;

Tambaloha vilīnaṁva,

kāmā dukkhatarā tato”ti.

Pānīyajātakaṁ pañcamaṁ.