sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

6. Yudhañcayajātaka

“Mittāmaccaparibyūḷhaṁ,

ahaṁ vande rathesabhaṁ;

Pabbajissāmahaṁ rāja,

taṁ devo anumaññatu”.

“Sace te ūnaṁ kāmehi,

ahaṁ paripūrayāmi te;

Yo taṁ hiṁsati vāremi,

mā pabbaja yudhañcaya”.

“Na matthi ūnaṁ kāmehi,

hiṁsitā me na vijjati;

Dīpañca kātumicchāmi,

yaṁ jarā nābhikīrati”.

“Putto vā pitaraṁ yāce,

pitā vā puttamorasaṁ;

Negamo taṁ yāce tāta,

mā pabbaja yudhañcaya”.

“Mā maṁ deva nivārehi,

pabbajantaṁ rathesabha;

Māhaṁ kāmehi sammatto,

jarāya vasamanvagū”.

“Ahaṁ taṁ tāta yācāmi,

ahaṁ putta nivāraye;

Ciraṁ taṁ daṭṭhumicchāmi,

mā pabbaja yudhañcaya”.

“Ussāvova tiṇaggamhi,

sūriyuggamanaṁ pati;

Evamāyu manussānaṁ,

mā maṁ amma nivāraya”.

“Taramāno imaṁ yānaṁ,

āropetu rathesabha;

Mā me mātā tarantassa,

antarāyakarā ahu”.

“Abhidhāvatha bhaddante,

suññaṁ hessati rammakaṁ;

Yudhañcayo anuññāto,

sabbadattena rājinā.

Yohu seṭṭho sahassassa,

yuvā kañcanasannibho;

Soyaṁ kumāro pabbajito,

kāsāyavasano balī”.

“Ubho kumārā pabbajitā,

yudhañcayo yudhiṭṭhilo;

Pahāya mātāpitaro,

saṅgaṁ chetvāna maccuno”ti.

Yudhañcayajātakaṁ chaṭṭhaṁ.