sutta » kn » ja » Jātaka

Ekādasakanipāta

Mātuposakavagga

9. Suppārakajātaka

“Ummujjanti nimujjanti,

manussā khuranāsikā;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

khuramālīti vuccati”.

“Yathā aggīva suriyova,

samuddo paṭidissati;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

aggimālīti vuccati”.

“Yathā dadhīva khīraṁva,

samuddo paṭidissati;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

dadhimālīti vuccati”.

“Yathā kusova sassova,

samuddo paṭidissati;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

kusamālīti vuccati”.

“Yathā naḷova veḷūva,

samuddo paṭidissati;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

naḷamālīti vuccati”.

“Mahabbhayo bhiṁsanako,

saddo suyyatimānuso;

Yathā sobbho papātova,

samuddo paṭidissati;

Suppārakaṁ taṁ pucchāma,

samuddo katamo ayaṁ”.

“Kurukacchā payātānaṁ,

vāṇijānaṁ dhanesinaṁ;

Nāvāya vippanaṭṭhāya,

baḷavāmukhīti vuccati.

Yato sarāmi attānaṁ,

Yato pattosmi viññutaṁ;

Nābhijānāmi sañcicca,

Ekapāṇampi hiṁsitaṁ;

Etena saccavajjena,

Sotthiṁ nāvā nivattatū”ti.

Suppārakajātakaṁ navamaṁ.

Ekādasakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Sirimātusuposakanāgavaro,

Puna juṇhaka dhammamudayavaro;

Atha pāni yudhañcayako ca dasa-

Ratha saṁvara pāragatena navāti.