sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

1. Cūḷakuṇālajātaka

“Luddhānaṁ lahucittānaṁ,

akataññūna dubbhinaṁ;

Nādevasatto puriso,

thīnaṁ saddhātumarahati.

Na tā pajānanti kataṁ na kiccaṁ,

Na mātaraṁ pitaraṁ bhātaraṁ vā;

Anariyā samatikkantadhammā,

Sasseva cittassa vasaṁ vajanti.

Cirānuvutthampi piyaṁ manāpaṁ,

Anukampakaṁ pāṇasamampi bhattuṁ;

Āvāsu kiccesu ca naṁ jahanti,

Tasmāhamitthīnaṁ na vissasāmi.

Thīnañhi cittaṁ yathā vānarassa,

Kannappakannaṁ yathā rukkhachāyā;

Calācalaṁ hadayamitthiyānaṁ,

Cakkassa nemi viya parivattati.

Yadā tā passanti samekkhamānā,

Ādeyyarūpaṁ purisassa vittaṁ;

Saṇhāhi vācāhi nayanti menaṁ,

Kambojakā jalajeneva assaṁ.

Yadā na passanti samekkhamānā,

Ādeyyarūpaṁ purisassa vittaṁ;

Samantato naṁ parivajjayanti,

Tiṇṇo nadīpāragatova kullaṁ.

Silesūpamā sikhiriva sabbabhakkhā,

Tikkhamāyā nadīriva sīghasotā;

Sevanti hetā piyamappiyañca,

Nāvā yathā orakūlaṁ parañca.

Na tā ekassa na dvinnaṁ,

āpaṇova pasārito;

Yo tā mayhanti maññeyya,

vātaṁ jālena bādhaye.

Yathā nadī ca pantho ca,

pānāgāraṁ sabhā papā;

Evaṁ lokitthiyo nāma,

velā tāsaṁ na vijjati.

Ghatāsanasamā etā,

kaṇhasappasirūpamā;

Gāvo bahitiṇasseva,

omasanti varaṁ varaṁ.

Ghatāsanaṁ kuñjaraṁ kaṇhasappaṁ,

Muddhābhisittaṁ pamadā ca sabbā;

Ete naro niccayato bhajetha,

Tesaṁ have dubbidu sabbabhāvo.

Naccantavaṇṇā na bahūnaṁ kantā,

Na dakkhiṇā pamadā sevitabbā;

Na parassa bhariyā na dhanassa hetu,

Etitthiyo pañca na sevitabbā”ti.

Cūḷakuṇālajātakaṁ paṭhamaṁ.