sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

2. Bhaddasālajātaka

“Kā tvaṁ suddhehi vatthehi,

aghe vehāyasaṁ ṭhitā;

Kena tyāssūni vattanti,

kuto taṁ bhayamāgataṁ”.

“Taveva deva vijite,

bhaddasāloti maṁ vidū;

Saṭṭhi vassasahassāni,

tiṭṭhato pūjitassa me.

Kārayantā nagarāni,

agāre ca disampati;

Vividhe cāpi pāsāde,

na maṁ te accamaññisuṁ;

Yatheva maṁ te pūjesuṁ,

tatheva tvampi pūjaya”.

“Taṁ ivāhaṁ na passāmi,

thūlaṁ kāyena te dumaṁ;

Ārohapariṇāhena,

abhirūposi jātiyā.

Pāsādaṁ kārayissāmi,

ekatthambhaṁ manoramaṁ;

Tattha taṁ upanessāmi,

ciraṁ te yakkha jīvitaṁ”.

“Evaṁ cittaṁ udapādi,

sarīrena vinābhāvo;

Puthuso maṁ vikantitvā,

khaṇḍaso avakantatha.

Agge ca chetvā majjhe ca,

pacchā mūlamhi chindatha;

Evaṁ me chijjamānassa,

na dukkhaṁ maraṇaṁ siyā”.

“Hatthapādaṁ yathā chinde,

Kaṇṇanāsañca jīvato;

Tato pacchā siro chinde,

Taṁ dukkhaṁ maraṇaṁ siyā.

Sukhaṁ nu khaṇḍaso chinnaṁ,

bhaddasāla vanappati;

Kiṁhetu kiṁ upādāya,

khaṇḍaso chinnamicchasi”.

“Yañca hetumupādāya,

hetuṁ dhammūpasaṁhitaṁ;

Khaṇḍaso chinnamicchāmi,

mahārāja suṇohi me.

Ñātī me sukhasaṁvaddhā,

mama passe nivātajā;

Tepihaṁ upahiṁseyyaṁ,

paresaṁ asukhocitaṁ”.

“Ceteyyarūpaṁ cetesi,

bhaddasāla vanappati;

Hitakāmosi ñātīnaṁ,

abhayaṁ samma dammi te”ti.

Bhaddasālajātakaṁ dutiyaṁ.