sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

3. Samuddavāṇijajātaka

“Kasanti vapanti te janā,

Manujā kammaphalūpajīvino;

Nayimassa dīpakassa bhāgino,

Jambudīpā idameva no varaṁ”.

“Tipañcarattūpagatamhi cande,

Vego mahā hehiti sāgarassa;

Uplavissaṁ dīpamimaṁ uḷāraṁ,

Mā vo vadhī gacchatha leṇamaññaṁ”.

“Na jātuyaṁ sāgaravārivego,

Uplavissaṁ dīpamimaṁ uḷāraṁ;

Taṁ me nimittehi bahūhi diṭṭhaṁ,

Mā bhetha kiṁ socatha modathavho.

Pahūtabhakkhaṁ bahuannapānaṁ,

Pattattha āvāsamimaṁ uḷāraṁ;

Na vo bhayaṁ paṭipassāmi kiñci,

Āputtaputtehi pamodathavho”.

“Yo devoyaṁ dakkhiṇāyaṁ disāyaṁ,

Khemanti pakkosati tassa saccaṁ;

Na uttaro vedi bhayābhayassa,

Mā bhetha kiṁ socatha modathavho”.

“Yathā ime vippavadanti yakkhā,

Eko bhayaṁ saṁsati khemameko;

Tadiṅgha mayhaṁ vacanaṁ suṇātha,

Khippaṁ lahuṁ mā vinassimha sabbe.

Sabbe samāgamma karoma nāvaṁ,

Doṇiṁ daḷhaṁ sabbayantūpapannaṁ;

Sace ayaṁ dakkhiṇo saccamāha,

Moghaṁ paṭikkosati uttaroyaṁ;

Sā ceva no hehiti āpadatthā,

Imañca dīpaṁ na pariccajema.

Sace ca kho uttaro saccamāha,

Moghaṁ paṭikkosati dakkhiṇoyaṁ;

Tameva nāvaṁ abhiruyha sabbe,

Evaṁ mayaṁ sotthi taremu pāraṁ.

Na ve sugaṇhaṁ paṭhamena seṭṭhaṁ,

Kaniṭṭhamāpāthagataṁ gahetvā;

Yo cīdha tacchaṁ paviceyya gaṇhati,

Sa ve naro seṭṭhamupeti ṭhānaṁ.

Yathāpi te sāgaravārimajjhe,

Sakammunā sotthi vahiṁsu vāṇijā;

Anāgatatthaṁ paṭivijjhiyāna,

Appampi nācceti sa bhūripañño.

Bālā ca mohena rasānugiddhā,

Anāgataṁ appaṭivijjhiyatthaṁ;

Paccuppanne sīdanti atthajāte,

Samuddamajjhe yathā te manussā.

Anāgataṁ paṭikayirātha kiccaṁ,

‘Mā maṁ kiccaṁ kiccakāle byadhesi’;

Taṁ tādisaṁ paṭikatakiccakāriṁ,

Na taṁ kiccaṁ kiccakāle byadhetī”ti.

Samuddavāṇijajātakaṁ tatiyaṁ.