sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

4. Kāmajātaka

“Kāmaṁ kāmayamānassa,

tassa ce taṁ samijjhati;

Addhā pītimano hoti,

laddhā macco yadicchati.

Kāmaṁ kāmayamānassa,

tassa ce taṁ samijjhati;

Tato naṁ aparaṁ kāme,

ghamme taṇhaṁva vindati.

Gavaṁva siṅgino siṅgaṁ,

vaḍḍhamānassa vaḍḍhati;

Evaṁ mandassa posassa,

bālassa avijānato;

Bhiyyo taṇhā pipāsā ca,

vaḍḍhamānassa vaḍḍhati.

Pathabyā sāliyavakaṁ,

gavāssaṁ dāsaporisaṁ;

Datvā ca nālamekassa,

iti vidvā samaṁ care.

Rājā pasayha pathaviṁ vijitvā,

Sasāgarantaṁ mahimāvasanto;

Oraṁ samuddassa atittarūpo,

Pāraṁ samuddassapi patthayetha.

Yāva anussaraṁ kāme,

Manasā titti nājjhagā;

Tato nivattā paṭikkamma disvā,

Te ve sutittā ye paññāya tittā.

Paññāya tittinaṁ seṭṭhaṁ,

na so kāmehi tappati;

Paññāya tittaṁ purisaṁ,

taṇhā na kurute vasaṁ.

Apacinetheva kāmānaṁ,

appicchassa alolupo;

Samuddamatto puriso,

na so kāmehi tappati.

Rathakārova cammassa,

parikantaṁ upāhanaṁ;

Yaṁ yaṁ cajati kāmānaṁ,

taṁ taṁ sampajjate sukhaṁ;

Sabbañce sukhamiccheyya,

sabbe kāme pariccaje”.

“Aṭṭha te bhāsitā gāthā,

sabbā honti sahassiyo;

Paṭigaṇha mahābrahme,

sādhetaṁ tava bhāsitaṁ”.

“Na me attho sahassehi,

satehi nahutehi vā;

Pacchimaṁ bhāsato gāthaṁ,

kāme me na rato mano”.

“Bhadrako vatāyaṁ māṇavako,

Sabbalokavidū muni;

Yo imaṁ taṇhaṁ dukkhajananiṁ,

Parijānāti paṇḍito”ti.

Kāmajātakaṁ catutthaṁ.