sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

5. Janasandhajātaka

“Dasa khalu imāni ṭhānāni,

Yāni pubbe akaritvā;

Sa pacchā manutappati,

Iccevāha janasandho.

Aladdhā vittaṁ tappati,

pubbe asamudānitaṁ;

Na pubbe dhanamesissaṁ,

iti pacchānutappati.

Sakyarūpaṁ pure santaṁ,

mayā sippaṁ na sikkhitaṁ;

Kicchā vutti asippassa,

iti pacchānutappati.

Kūṭavedī pure āsiṁ,

pisuṇo piṭṭhimaṁsiko;

Caṇḍo ca pharuso cāpi,

iti pacchānutappati.

Pāṇātipātī pure āsiṁ,

luddo cāpi anāriyo;

Bhūtānaṁ nāpacāyissaṁ,

iti pacchānutappati.

Bahūsu vata santīsu,

anāpādāsu itthisu;

Paradāraṁ asevissaṁ,

iti pacchānutappati.

Bahumhi vata santamhi,

annapāne upaṭṭhite;

Na pubbe adadaṁ dānaṁ,

iti pacchānutappati.

Mātaraṁ pitarañcāpi,

jiṇṇakaṁ gatayobbanaṁ;

Pahu santo na posissaṁ,

iti pacchānutappati.

Ācariyamanusatthāraṁ,

sabbakāmarasāharaṁ;

Pitaraṁ atimaññissaṁ,

iti pacchānutappati.

Samaṇe brāhmaṇe cāpi,

sīlavante bahussute;

Na pubbe payirupāsissaṁ,

iti pacchānutappati.

Sādhu hoti tapo ciṇṇo,

santo ca payirupāsito;

Na ca pubbe tapo ciṇṇo,

iti pacchānutappati.

Yo ca etāni ṭhānāni,

yoniso paṭipajjati;

Karaṁ purisakiccāni,

sa pacchā nānutappatī”ti.

Janasandhajātakaṁ pañcamaṁ.