sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

6. Mahākaṇhajātaka

“Kaṇho kaṇho ca ghoro ca,

sukkadāṭho pabhāsavā;

Baddho pañcahi rajjūhi,

kiṁ ravi sunakho tava”.

“Nāyaṁ migānamatthāya,

usīnaka bhavissati;

Manussānaṁ anayo hutvā,

tadā kaṇho pamokkhati”.

“Pattahatthā samaṇakā,

muṇḍā saṅghāṭipārutā;

Naṅgalehi kasissanti,

tadā kaṇho pamokkhati.

Tapassiniyo pabbajitā,

muṇḍā saṅghāṭipārutā;

Yadā loke gamissanti,

tadā kaṇho pamokkhati.

Dīghottaroṭṭhā jaṭilā,

paṅkadantā rajassirā;

Iṇaṁ codāya gacchanti,

tadā kaṇho pamokkhati.

Adhicca vede sāvittiṁ,

yaññatantañca brāhmaṇā;

Bhatikāya yajissanti,

tadā kaṇho pamokkhati.

Mātaraṁ pitarañcāpi,

jiṇṇakaṁ gatayobbanaṁ;

Pahū santo na bharanti,

tadā kaṇho pamokkhati.

Mātaraṁ pitarañcāpi,

jiṇṇakaṁ gatayobbanaṁ;

Bālā tumheti vakkhanti,

tadā kaṇho pamokkhati.

Ācariyabhariyaṁ sakhiṁ,

mātulāniṁ pitucchakiṁ;

Yadā loke gamissanti,

tadā kaṇho pamokkhati.

Asicammaṁ gahetvāna,

khaggaṁ paggayha brāhmaṇā;

Panthaghātaṁ karissanti,

tadā kaṇho pamokkhati.

Sukkacchavī vedhaverā,

thūlabāhū apātubhā;

Mittabhedaṁ karissanti,

tadā kaṇho pamokkhati.

Māyāvino nekatikā,

asappurisacintakā;

Yadā loke bhavissanti,

tadā kaṇho pamokkhatī”ti.

Mahākaṇhajātakaṁ chaṭṭhaṁ.