sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

8. Meṇḍakapañhajātaka

“Yesaṁ na kadāci bhūtapubbaṁ,

Sakhyaṁ sattapadampimasmi loke;

Jātā amittā duve sahāyā,

Paṭisandhāya caranti kissa hetu”.

“Yadi me ajja pātarāsakāle,

Pañhaṁ na sakkuṇeyyātha vattumetaṁ;

Raṭṭhā pabbājayissāmi vo sabbe,

Na hi mattho duppaññajātikehi”.

“Mahājanasamāgamamhi ghore,

Janakolāhalasaṅgamamhi jāte;

Vikkhittamanā anekacittā,

Pañhaṁ na sakkuṇoma vattumetaṁ.

Ekaggacittāva ekamekā,

Rahasi gatā atthaṁ nicintayitvā;

Paviveke sammasitvāna dhīrā,

Atha vakkhanti janinda etamatthaṁ”.

“Uggaputtarājaputtiyānaṁ,

Urabbhassa maṁsaṁ piyaṁ manāpaṁ;

Na sunakhassa te adenti maṁsaṁ,

Atha meṇḍassa suṇena sakhyamassa”.

“Cammaṁ vihananti eḷakassa,

Assapiṭṭhattharassukhassa hetu;

Na ca te sunakhassa attharanti,

Atha meṇḍassa suṇena sakhyamassa”.

“Āvellitasiṅgiko hi meṇḍo,

Na ca sunakhassa visāṇakāni atthi;

Tiṇabhakkho maṁsabhojano ca,

Atha meṇḍassa suṇena sakhyamassa”.

“Tiṇamāsi palāsamāsi meṇḍo,

Na ca sunakho tiṇamāsi no palāsaṁ;

Gaṇheyya suṇo sasaṁ biḷāraṁ,

Atha meṇḍassa suṇena sakhyamassa”.

“Aṭṭhaḍḍhapado catuppadassa,

Meṇḍo aṭṭhanakho adissamāno;

Chādiyamāharatī ayaṁ imassa,

Maṁsaṁ āharatī ayaṁ amussa.

Pāsādavaragato videhaseṭṭho,

Vitihāraṁ aññamaññabhojanānaṁ;

Addakkhi kira sakkhikaṁ janindo,

Bubhukkassa puṇṇaṁmukhassa cetaṁ”.

“Lābhā vata me anapparūpā,

Yassa medisā paṇḍitā kulamhi;

Pañhassa gambhīragataṁ nipuṇamatthaṁ,

Paṭivijjhanti subhāsitena dhīrā.

Assatarirathañca ekamekaṁ,

Phītaṁ gāmavarañca ekamekaṁ;

Sabbesaṁ vo dammi paṇḍitānaṁ,

Paramappatītamano subhāsitenā”ti.

Meṇḍakapañhajātakaṁ aṭṭhamaṁ.