sutta » kn » ja » Jātaka

Dvādasakanipāta

Cūḷakuṇālavagga

9. Mahāpadumajātaka

“Nādaṭṭhā parato dosaṁ,

aṇuṁthūlāni sabbaso;

Issaro paṇaye daṇḍaṁ,

sāmaṁ appaṭivekkhiya.

Yo ca appaṭivekkhitvā,

daṇḍaṁ kubbati khattiyo;

Sakaṇṭakaṁ so gilati,

jaccandhova samakkhikaṁ.

Adaṇḍiyaṁ daṇḍayati,

daṇḍiyañca adaṇḍiyaṁ;

Andhova visamaṁ maggaṁ,

na jānāti samāsamaṁ.

Yo ca etāni ṭhānāni,

Aṇuṁthūlāni sabbaso;

Sudiṭṭhamanusāseyya,

Sa ve voharitumarahati.

Nekantamudunā sakkā,

Ekantatikhiṇena vā;

Attaṁ mahante ṭhapetuṁ,

Tasmā ubhayamācare.

Paribhūto mudu hoti,

atitikkho ca veravā;

Etañca ubhayaṁ ñatvā,

anumajjhaṁ samācare.

Bahumpi ratto bhāseyya,

duṭṭhopi bahu bhāsati;

Na itthikāraṇā rāja,

puttaṁ ghātetumarahasi”.

“Sabbova loko ekato,

Itthī ca ayamekikā;

Tenāhaṁ paṭipajjissaṁ,

Gacchatha pakkhipatheva taṁ”.

“Anekatāle narake,

gambhīre ca suduttare;

Pātito giriduggasmiṁ,

kena tvaṁ tattha nāmari”.

“Nāgo jātaphaṇo tattha,

thāmavā girisānujo;

Paccaggahi maṁ bhogehi,

tenāhaṁ tattha nāmariṁ”.

“Ehi taṁ paṭinessāmi,

rājaputta sakaṁ gharaṁ;

Rajjaṁ kārehi bhaddante,

kiṁ araññe karissasi”.

“Yathā gilitvā baḷisaṁ,

Uddhareyya salohitaṁ;

Uddharitvā sukhī assa,

Evaṁ passāmi attanaṁ”.

“Kiṁ nu tvaṁ baḷisaṁ brūsi,

kiṁ tvaṁ brūsi salohitaṁ;

Kiṁ nu tvaṁ ubbhataṁ brūsi,

taṁ me akkhāhi pucchito”.

“Kāmāhaṁ baḷisaṁ brūmi,

hatthiassaṁ salohitaṁ;

Cattāhaṁ ubbhataṁ brūmi,

evaṁ jānāhi khattiya”.

“Ciñcamāṇavikā mātā,

devadatto ca me pitā;

Ānando paṇḍito nāgo,

sāriputto ca devatā;

Rājaputto ahaṁ āsiṁ,

evaṁ dhāretha jātakan”ti.

Mahāpadumajātakaṁ navamaṁ.