sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

3. Javanahaṁsajātaka

“Idheva haṁsa nipata,

piyaṁ me tava dassanaṁ;

Issarosi anuppatto,

yamidhatthi pavedaya”.

“Savanena ekassa piyā bhavanti,

Disvā panekassa viyeti chando;

Disvā ca sutvā ca piyā bhavanti,

Kaccinnu me pīyasi dassanena.

Savanena piyo mesi,

bhiyyo cāgamma dassanaṁ;

Evaṁ piyadassano me,

vasa haṁsa mamantike”.

“Vaseyyāma tavāgāre,

niccaṁ sakkatapūjitā;

Matto ca ekadā vajje,

‘haṁsarājaṁ pacantu me’”.

“Dhiratthu taṁ majjapānaṁ,

yaṁ me piyataraṁ tayā;

Na cāpi majjaṁ pissāmi,

yāva me vacchasī ghare”.

“Suvijānaṁ siṅgālānaṁ,

sakuṇānañca vassitaṁ;

Manussavassitaṁ rāja,

dubbijānataraṁ tato.

Api ce maññatī poso,

ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā,

pacchā sampajjate diso.

Yasmiṁ mano nivisati,

avidūre sahāpi so;

Santikepi hi so dūre,

yasmiṁ nāvisate mano.

Antopi so hoti pasannacitto,

Pāraṁ samuddassa pasannacitto;

Antopi so hoti paduṭṭhacitto,

Pāraṁ samuddassa paduṭṭhacitto.

Saṁvasantā vivasanti,

ye disā te rathesabha;

Ārā santo saṁvasanti,

manasā raṭṭhavaḍḍhana.

Aticiraṁ nivāsena,

piyo bhavati appiyo;

Āmanta kho taṁ gacchāma,

purā te homa appiyā”.

“Evañce yācamānānaṁ,

Añjaliṁ nāvabujjhasi;

Paricārakānaṁ sataṁ,

Vacanaṁ na karosi no;

Evaṁ taṁ abhiyācāma,

Puna kayirāsi pariyāyaṁ”.

“Evañce no viharataṁ,

antarāyo na hessati;

Tuyhañcāpi mahārāja,

mayhañca raṭṭhavaḍḍhana;

Appeva nāma passemu,

ahorattānamaccaye”ti.

Javanahaṁsajātakaṁ tatiyaṁ.