sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

4. Cūḷanāradajātaka

“Na te kaṭṭhāni bhinnāni,

na te udakamābhataṁ;

Aggīpi te na hāpito,

kiṁ nu mandova jhāyasi”.

“Na ussahe vane vatthuṁ,

kassapāmantayāmi taṁ;

Dukkho vāso araññasmiṁ,

raṭṭhaṁ icchāmi gantave.

Yathā ahaṁ ito gantvā,

Yasmiṁ janapade vasaṁ;

Ācāraṁ brahme sikkheyyaṁ,

Taṁ dhammaṁ anusāsa maṁ”.

“Sace araññaṁ hitvāna,

vanamūlaphalāni ca;

Raṭṭhe rocayase vāsaṁ,

taṁ dhammaṁ nisāmehi me.

Visaṁ mā paṭisevittho,

papātaṁ parivajjaya;

Paṅke ca mā visīdittho,

yatto cāsīvise care”.

“Kiṁ nu visaṁ papāto vā,

paṅko vā brahmacārinaṁ;

Kaṁ tvaṁ āsīvisaṁ brūsi,

taṁ me akkhāhi pucchito”.

“Āsavo tāta lokasmiṁ,

surā nāma pavuccati;

Manuñño surabhī vaggu,

sādu khuddarasūpamo;

Visaṁ tadāhu ariyā se,

brahmacariyassa nārada.

Itthiyo tāta lokasmiṁ,

pamattaṁ pamathenti tā;

Haranti yuvino cittaṁ,

tūlaṁ bhaṭṭhaṁva māluto;

Papāto eso akkhāto,

brahmacariyassa nārada.

Lābho siloko sakkāro,

pūjā parakulesu ca;

Paṅko eso ca akkhāto,

brahmacariyassa nārada.

Sasatthā tāta rājāno,

āvasanti mahiṁ imaṁ;

Te tādise manussinde,

mahante tāta nārada.

Issarānaṁ adhipatīnaṁ,

na tesaṁ pādato care;

Āsīvisoti akkhāto,

brahmacariyassa nārada.

Bhattattho bhattakāle ca,

yaṁ gehamupasaṅkame;

Yadettha kusalaṁ jaññā,

tattha ghāsesanaṁ care.

Pavisitvā parakulaṁ,

pānatthaṁ bhojanāya vā;

Mitaṁ khāde mitaṁ bhuñje,

na ca rūpe manaṁ kare.

Goṭṭhaṁ majjaṁ kirāṭañca,

sabhā nikiraṇāni ca;

Ārakā parivajjehi,

yānīva visamaṁ pathan”ti.

Cūḷanāradajātakaṁ catutthaṁ.