sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

5. Dūtajātaka

“Dūte te brahme pāhesiṁ,

Gaṅgātīrasmi jhāyato;

Tesaṁ puṭṭho na byākāsi,

Dukkhaṁ guyhamataṁ nu te”.

“Sace te dukkhamuppajje,

kāsīnaṁ raṭṭhavaḍḍhana;

Mā kho naṁ tassa akkhāhi,

yo taṁ dukkhā na mocaye.

Yo tassa dukkhajātassa,

ekaṅgamapi bhāgaso;

Vippamoceyya dhammena,

kāmaṁ tassa pavedaya.

Suvijānaṁ siṅgālānaṁ,

sakuṇānañca vassitaṁ;

Manussavassitaṁ rāja,

dubbijānataraṁ tato.

Api ce maññatī poso,

ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā,

pacchā sampajjate diso.

Yo attano dukkhamanānupuṭṭho,

Pavedaye jantu akālarūpe;

Ānandino tassa bhavantimittā,

Hitesino tassa dukhī bhavanti.

Kālañca ñatvāna tathāvidhassa,

Medhāvīnaṁ ekamanaṁ viditvā;

Akkheyya tibbāni parassa dhīro,

Saṇhaṁ giraṁ atthavatiṁ pamuñce.

Sace ca jaññā avisayhamattano,

Na te hi mayhaṁ sukhāgamāya;

Ekova tibbāni saheyya dhīro,

Saccaṁ hirottappamapekkhamāno.

Ahaṁ raṭṭhe vicaranto,

nigame rājadhāniyo;

Bhikkhamāno mahārāja,

ācariyassa dhanatthiko.

Gahapatī rājapurise,

mahāsāle ca brāhmaṇe;

Alatthaṁ satta nikkhāni,

suvaṇṇassa janādhipa;

Te me naṭṭhā mahārāja,

tasmā socāmahaṁ bhusaṁ.

Purisā te mahārāja,

manasānuvicintitā;

Nālaṁ dukkhā pamocetuṁ,

tasmā tesaṁ na byāhariṁ.

Tvañca kho me mahārāja,

manasānuvicintito;

Alaṁ dukkhā pamocetuṁ,

tasmā tuyhaṁ pavedayiṁ”.

“Tassādāsi pasannatto,

kāsīnaṁ raṭṭhavaḍḍhano;

Jātarūpamaye nikkhe,

suvaṇṇassa catuddasā”ti.

Dūtajātakaṁ pañcamaṁ.