sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

7. Akittijātaka

“Akittiṁ disvā sammantaṁ,

sakko bhūtapatī bravi;

Kiṁ patthayaṁ mahābrahme,

eko sammasi ghammani”.

“Dukkho punabbhavo sakka,

sarīrassa ca bhedanaṁ;

Sammohamaraṇaṁ dukkhaṁ,

tasmā sammāmi vāsava”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Yena putte ca dāre ca,

dhanadhaññaṁ piyāni ca;

Laddhā narā na tappanti,

so lobho na mayī vase”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Khettaṁ vatthuṁ hiraññañca,

gavāssaṁ dāsaporisaṁ;

Yena jātena jīyanti,

so doso na mayī vase”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Bālaṁ na passe na suṇe,

na ca bālena saṁvase;

Bālenallāpasallāpaṁ,

na kare na ca rocaye”.

“Kiṁ nu te akaraṁ bālo,

vada kassapa kāraṇaṁ;

Kena kassapa bālassa,

dassanaṁ nābhikaṅkhasi”.

“Anayaṁ nayati dummedho,

adhurāyaṁ niyuñjati;

Dunnayo seyyaso hoti,

sammā vutto pakuppati;

Vinayaṁ so na jānāti,

sādhu tassa adassanaṁ”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Dhīraṁ passe suṇe dhīraṁ,

dhīrena saha saṁvase;

Dhīrenallāpasallāpaṁ,

taṁ kare tañca rocaye”.

“Kiṁ nu te akaraṁ dhīro,

vada kassapa kāraṇaṁ;

Kena kassapa dhīrassa,

dassanaṁ abhikaṅkhasi”.

“Nayaṁ nayati medhāvī,

adhurāyaṁ na yuñjati;

Sunayo seyyaso hoti,

sammā vutto na kuppati;

Vinayaṁ so pajānāti,

sādhu tena samāgamo”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Tato ratyā vivasāne,

sūriyuggamanaṁ pati;

Dibbā bhakkhā pātubhaveyyuṁ,

sīlavanto ca yācakā.

Dadato me na khīyetha,

datvā nānutapeyyahaṁ;

Dadaṁ cittaṁ pasādeyyaṁ,

etaṁ sakka varaṁ vare”.

“Etasmiṁ te sulapite,

patirūpe subhāsite;

Varaṁ kassapa te dammi,

yaṁ kiñci manasicchasi”.

“Varañce me ado sakka,

sabbabhūtānamissara;

Na maṁ puna upeyyāsi,

etaṁ sakka varaṁ vare”.

“Bahūhi vatacariyāhi,

narā ca atha nāriyo;

Dassanaṁ abhikaṅkhanti,

kiṁ nu me dassane bhayaṁ”.

“Taṁ tādisaṁ devavaṇṇaṁ,

sabbakāmasamiddhinaṁ;

Disvā tapo pamajjeyyaṁ,

etaṁ te dassane bhayan”ti.

Akittijātakaṁ sattamaṁ.