sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

8. Takkāriyajātaka

“Ahameva dubbhāsitaṁ bhāsi bālo,

Bhekovaraññe ahimavhāyamāno;

Takkāriye sobbhamimaṁ patāmi,

Na kireva sādhu ativelabhāṇī”.

“Pappoti macco ativelabhāṇī,

Bandhaṁ vadhaṁ sokapariddavañca;

Attānameva garahāsi ettha,

Ācera yaṁ taṁ nikhaṇanti sobbhe”.

“Kimevahaṁ tuṇḍilamanupucchiṁ,

Kareyya saṁ bhātaraṁ kāḷikāyaṁ;

Naggovahaṁ vatthayugañca jīno,

Ayampi attho bahutādisova”.

“Yo yujjhamānānamayujjhamāno,

Meṇḍantaraṁ accupatī kuliṅgo;

So piṁsito meṇḍasirehi tattha,

Ayampi attho bahutādisova.

Caturo janā potthakamaggahesuṁ,

Ekañca posaṁ anurakkhamānā;

Sabbeva te bhinnasirā sayiṁsu,

Ayampi attho bahutādisova.

Ajā yathā veḷugumbasmiṁ baddhā,

Avakkhipantī asimajjhagacchi;

Teneva tassā galakāvakantaṁ,

Ayampi attho bahutādisova”.

“Ime na devā na gandhabbaputtā,

Migā ime atthavasaṁ gatā me;

Ekañca naṁ sāyamāse pacantu,

Ekaṁ punappātarāse pacantu”.

“Sataṁ sahassāni dubhāsitāni,

Kalampi nāgghanti subhāsitassa;

Dubbhāsitaṁ saṅkamāno kileso,

Tasmā tuṇhī kimpurisā na bālyā”.

“Yā mesā byāhāsi pamuñcathetaṁ,

Giriñca naṁ himavantaṁ nayantu;

Imañca kho dentu mahānasāya,

Pātova naṁ pātarāse pacantu”.

“Pajjunnanāthā pasavo,

pasunāthā ayaṁ pajā;

Tvaṁ nāthosi mahārāja,

nāthohaṁ bhariyāya me;

Dvinnamaññataraṁ ñatvā,

mutto gaccheyya pabbataṁ.

Na ve nindā suparivajjayetha,

Nānā janā sevitabbā janinda;

Yeneva eko labhate pasaṁsaṁ,

Teneva añño labhate ninditāraṁ.

Sabbo loko paricitto aticitto,

Sabbo loko cittavā samhi citte;

Paccekacittā puthu sabbasattā,

Kassīdha cittassa vasena vatte”.

“Tuṇhī ahū kimpuriso sabhariyo,

Yo dāni byāhāsi bhayassa bhīto;

So dāni mutto sukhito arogo,

Vācākirevatthavatī narānan”ti.

Takkāriyajātakaṁ aṭṭhamaṁ.