sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

9. Rurumigarājajātaka

“Tassa gāmavaraṁ dammi,

Nāriyo ca alaṅkatā;

Yo metaṁ migamakkhāti,

Migānaṁ migamuttamaṁ”.

“Mayhaṁ gāmavaraṁ dehi,

nāriyo ca alaṅkatā;

Ahaṁ te migamakkhissaṁ,

migānaṁ migamuttamaṁ.

Etasmiṁ vanasaṇḍasmiṁ,

ambā sālā ca pupphitā;

Indagopakasañchannā,

ettheso tiṭṭhate migo”.

“Dhanuṁ advejjhaṁ katvāna,

usuṁ sannayhupāgami;

Migo ca disvā rājānaṁ,

dūrato ajjhabhāsatha.

Āgamehi mahārāja,

mā maṁ vijjhi rathesabha;

Ko nu te idamakkhāsi,

ettheso tiṭṭhate migo”.

“Esa pāpacaro poso,

samma tiṭṭhati ārakā;

Soyaṁ me idamakkhāsi,

ettheso tiṭṭhate migo”.

“Saccaṁ kireva māhaṁsu,

narā ekacciyā idha;

Kaṭṭhaṁ niplavitaṁ seyyo,

na tvevekacciyo naro”.

“Kiṁ nu ruru garahasi migānaṁ,

Kiṁ pakkhīnaṁ kiṁ pana mānusānaṁ;

Bhayañhi maṁ vindatinapparūpaṁ,

Sutvāna taṁ mānusiṁ bhāsamānaṁ”.

“Yamuddhariṁ vāhane vuyhamānaṁ,

Mahodake salile sīghasote;

Tatonidānaṁ bhayamāgataṁ mama,

Dukkho have rāja asabbhi saṅgamo”.

“Sohaṁ catuppattamimaṁ vihaṅgamaṁ,

Tanucchidaṁ hadaye ossajāmi;

Hanāmi taṁ mittadubbhiṁ akiccakāriṁ,

Yo tādisaṁ kammakataṁ na jāne”.

“Dhīrassa bālassa have janinda,

Santo vadhaṁ nappasaṁsanti jātu;

Kāmaṁ gharaṁ gacchatu pāpadhammo,

Yañcassa bhaṭṭhaṁ tadetassa dehi;

Ahañca te kāmakaro bhavāmi”.

“Addhā rurū aññataro sataṁ so,

Yo dubbhato mānusassa na dubbhi;

Kāmaṁ gharaṁ gacchatu pāpadhammo,

Yañcassa bhaṭṭhaṁ tadetassa dammi;

Ahañca te kāmacāraṁ dadāmi”.

“Suvijānaṁ siṅgālānaṁ,

sakuṇānañca vassitaṁ;

Manussavassitaṁ rāja,

dubbijānataraṁ tato.

Api ce maññatī poso,

ñāti mitto sakhāti vā;

Yo pubbe sumano hutvā,

pacchā sampajjate diso”.

“Samāgatā jānapadā,

negamā ca samāgatā;

Migā sassāni khādanti,

taṁ devo paṭisedhatu”.

“Kāmaṁ janapado māsi,

raṭṭhañcāpi vinassatu;

Na tvevāhaṁ ruruṁ dubbhe,

datvā abhayadakkhiṇaṁ.

Mā me janapado āsi,

raṭṭhañcāpi vinassatu;

Na tvevāhaṁ migarājassa,

varaṁ datvā musā bhaṇe”ti.

Rurumigarājajātakaṁ navamaṁ.