sutta » kn » ja » Jātaka

Terasakanipāta

Ambavagga

10. Sarabhamigajātaka

“Āsīsetheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

yathā icchiṁ tathā ahu.

Āsīsetheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

udakā thalamubbhataṁ.

Vāyametheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

yathā icchiṁ tathā ahu.

Vāyametheva puriso,

na nibbindeyya paṇḍito;

Passāmi vohaṁ attānaṁ,

udakā thalamubbhataṁ.

Dukkhūpanītopi naro sapañño,

Āsaṁ na chindeyya sukhāgamāya;

Bahū hi phassā ahitā hitā ca,

Avitakkitā maccamupabbajanti.

Acintitampi bhavati,

cintitampi vinassati;

Na hi cintāmayā bhogā,

itthiyā purisassa vā”.

“Sarabhaṁ giriduggasmiṁ,

yaṁ tvaṁ anusarī pure;

Alīnacittassa tuvaṁ,

vikkantamanujīvasi.

Yo taṁ viduggā narakā samuddhari,

Silāya yoggaṁ sarabho karitvā;

Dukkhūpanītaṁ maccumukhā pamocayi,

Alīnacittaṁ ta migaṁ vadesi”.

“Kiṁ tvaṁ nu tattheva tadā ahosi,

Udāhu te koci naṁ etadakkhā;

Vivaṭṭacchaddo nusi sabbadassī,

Ñāṇaṁ nu te brāhmaṇa bhiṁsarūpaṁ”.

“Na cevahaṁ tattha tadā ahosiṁ,

Na cāpi me koci naṁ etadakkhā;

Gāthāpadānañca subhāsitānaṁ,

Atthaṁ tadānenti janinda dhīrā”.

“Ādāya pattiṁ paraviriyaghātiṁ,

Cāpe saraṁ kiṁ vicikicchase tuvaṁ;

Nunno saro sarabhaṁ hantu khippaṁ,

Annañhi etaṁ varapañña rañño”.

“Addhā pajānāmi ahampi etaṁ,

Annaṁ migo brāhmaṇa khattiyassa;

Pubbe katañca apacāyamāno,

Tasmā migaṁ sarabhaṁ no hanāmi”.

“Neso migo mahārāja,

asureso disampati;

Etaṁ hantvā manussinda,

bhavassu amarādhipo.

Sace ca rājā vicikicchase tuvaṁ,

Hantuṁ migaṁ sarabhaṁ sahāyakaṁ;

Saputtadāro naravīraseṭṭha,

Gantā tuvaṁ vetaraṇiṁ yamassa”.

“Kāmaṁ ahaṁ jānapadā ca sabbe,

Puttā ca dārā ca sahāyasaṅghā;

Gacchemu taṁ vetaraṇiṁ yamassa,

Na tveva hañño mama pāṇado yo.

Ayaṁ migo kicchagatassa mayhaṁ,

Ekassa kattā vivanasmi ghore;

Taṁ tādisaṁ pubbakiccaṁ saranto,

Jānaṁ mahābrahme kathaṁ haneyyaṁ”.

“Mittābhirādhī cirameva jīva,

Rajjaṁ imaṁ dhammaguṇe pasāsa;

Nārīgaṇehi paricāriyanto,

Modassu raṭṭhe tidiveva vāsavo.

Akkodhano niccapasannacitto,

Sabbātithī yācayogo bhavitvā;

Datvā ca bhutvā ca yathānubhāvaṁ,

Anindito saggamupehi ṭhānan”ti.

Sarabhamigajātakaṁ dasamaṁ.

Terasakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Varaamba kuṭhāri sahaṁsavaro,

Atharaññasmiṁ dūtakapañcamako;

Atha bodhi akitti sutakkarinā,

Atha rurumigenaparo sarabhoti.