sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

1. Sālikedārajātaka

“Sampannaṁ sālikedāraṁ,

suvā bhuñjanti kosiya;

Paṭivedemi te brahme,

na ne vāretumussahe.

Eko ca tattha sakuṇo,

yo nesaṁ sabbasundaro;

Bhutvā sāliṁ yathākāmaṁ,

tuṇḍenādāya gacchati”.

“Oḍḍentu vāḷapāsāni,

yathā bajjhetha so dijo;

Jīvañca naṁ gahetvāna,

ānayehi mamantike”.

“Ete bhutvā pivitvā ca,

pakkamanti vihaṅgamā;

Eko baddhosmi pāsena,

kiṁ pāpaṁ pakataṁ mayā”.

“Udaraṁ nūna aññesaṁ,

suva accodaraṁ tava;

Bhutvā sāliṁ yathākāmaṁ,

tuṇḍenādāya gacchasi.

Koṭṭhaṁ nu tattha pūresi,

suva veraṁ nu te mayā;

Puṭṭho me samma akkhāhi,

kuhiṁ sāliṁ nidāhasi”.

“Na me veraṁ tayā saddhiṁ,

koṭṭho mayhaṁ na vijjati;

Iṇaṁ muñcāmiṇaṁ dammi,

sampatto koṭasimbaliṁ;

Nidhimpi tattha nidahāmi,

evaṁ jānāhi kosiya”.

“Kīdisaṁ te iṇadānaṁ,

iṇamokkho ca kīdiso;

Nidhinidhānamakkhāhi,

atha pāsā pamokkhasi”.

“Ajātapakkhā taruṇā,

puttakā mayha kosiya;

Te maṁ bhatā bharissanti,

tasmā tesaṁ iṇaṁ dade.

Mātā pitā ca me vuddhā,

jiṇṇakā gatayobbanā;

Tesaṁ tuṇḍena hātūna,

muñce pubbakataṁ iṇaṁ.

Aññepi tattha sakuṇā,

khīṇapakkhā sudubbalā;

Tesaṁ puññatthiko dammi,

taṁ nidhiṁ āhu paṇḍitā.

Īdisaṁ me iṇadānaṁ,

iṇamokkho ca īdiso;

Nidhinidhānamakkhāmi,

evaṁ jānāhi kosiya”.

“Bhaddako vatayaṁ pakkhī,

dijo paramadhammiko;

Ekaccesu manussesu,

ayaṁ dhammo na vijjati.

Bhuñja sāliṁ yathākāmaṁ,

saha sabbehi ñātibhi;

Punāpi suva passemu,

piyaṁ me tava dassanaṁ”.

“Bhuttañca pītañca tavassamamhi,

Ratī ca no kosiya te sakāse;

Nikkhittadaṇḍesu dadāhi dānaṁ,

Jiṇṇe ca mātāpitaro bharassu”.

“Lakkhī vata me udapādi ajja,

Yo addasāsiṁ pavaraṁ dijānaṁ;

Suvassa sutvāna subhāsitāni,

Kāhāmi puññāni anappakāni”.

So kosiyo attamano udaggo,

Annañca pānañcabhisaṅkharitvā;

Annena pānena pasannacitto,

Santappayi samaṇabrāhmaṇe cāti.

Sālikedārajātakaṁ paṭhamaṁ.