sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

2. Candakinnarījātaka

“Upanīyatidaṁ maññe,

cande lohitamaddane;

Ajja jahāmi jīvitaṁ,

pāṇā me cande nirujjhanti.

Osīdi me dukkhaṁ hadayaṁ,

Me ḍayhate nitammāmi;

Tava candiyā socantiyā,

Na naṁ aññehi sokehi.

Tiṇamiva vanamiva milāyāmi,

Nadī aparipuṇṇāva sussāmi;

Tava candiyā socantiyā,

Na naṁ aññehi sokehi.

Vassamiva sare pāde,

Imāni assūni vattare mayhaṁ;

Tava candiyā socantiyā,

Na naṁ aññehi sokehi”.

“Pāpo khosi rājaputta,

Yo me icchitaṁ patiṁ varākiyā;

Vijjhasi vanamūlasmiṁ,

Soyaṁ viddho chamā seti.

Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu rājaputta tava mātā;

Yo mayhaṁ hadayasoko,

Kimpurisaṁ avekkhamānāya.

Imaṁ mayhaṁ hadayasokaṁ,

Paṭimuñcatu rājaputta tava jāyā;

Yo mayhaṁ hadayasoko,

Kimpurisaṁ avekkhamānāya.

Mā ca puttaṁ mā ca patiṁ,

Addakkhi rājaputta tava mātā;

Yo kimpurisaṁ avadhi,

Adūsakaṁ mayha kāmā hi.

Mā ca puttaṁ mā ca patiṁ,

Addakkhi rājaputta tava jāyā;

Yo kimpurisaṁ avadhi,

Adūsakaṁ mayha kāmā hi”.

“Mā tvaṁ cande rodi,

Mā soci vanatimiramattakkhi;

Mama tvaṁ hehisi bhariyā,

Rājakule pūjitā nārībhi”.

“Api nūnahaṁ marissaṁ,

Nāhaṁ rājaputta tava hessaṁ;

Yo kimpurisaṁ avadhi,

Adūsakaṁ mayha kāmā hi”.

“Api bhīruke api jīvitukāmike,

Kimpurisi gaccha himavantaṁ;

Tālīsatagarabhojanā,

Aññe taṁ migā ramissanti”.

“Te pabbatā tā ca kandarā,

Tā ca giriguhāyo tatheva tiṭṭhanti;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Te paṇṇasanthatā ramaṇīyā,

Vāḷamigehi anuciṇṇā;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Te pupphasanthatā ramaṇīyā,

Vāḷamigehi anuciṇṇā;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Acchā savanti girivananadiyo,

Kusumābhikiṇṇasotāyo;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Nīlāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Pītāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Tambāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Tuṅgāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Setāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Citrāni himavato pabbatassa,

Kūṭāni dassanīyāni;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Yakkhagaṇasevite gandhamādane,

Osadhebhi sañchanne;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ.

Kimpurisasevite gandhamādane,

Osadhebhi sañchanne;

Tattheva taṁ apassantī,

Kimpurisa kathaṁ ahaṁ kassaṁ”.

“Vande te ayirabrahme,

Yo me icchitaṁ patiṁ varākiyā;

Amatena abhisiñci,

Samāgatāsmi piyatamena.

Vicarāma dāni girivana nadiyo,

Kusumābhikiṇṇasotāyo;

Nānādumavasanāyo,

Piyaṁvadā aññamaññassā”ti.

Candakinnarījātakaṁ dutiyaṁ.