sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

5. Bhisajātaka

“Assaṁ gavaṁ rajataṁ jātarūpaṁ,

Bhariyañca so idha labhataṁ manāpaṁ;

Puttehi dārehi samaṅgi hotu,

Bhisāni te brāhmaṇa yo ahāsi”.

“Mālañca so kāsikacandanañca,

Dhāretu puttassa bahū bhavantu;

Kāmesu tibbaṁ kurutaṁ apekkhaṁ,

Bhisāni te brāhmaṇa yo ahāsi”.

“Pahūtadhañño kasimā yasassī,

Putte gihī dhanimā sabbakāme;

Vayaṁ apassaṁ gharamāvasātu,

Bhisāni te brāhmaṇa yo ahāsi.

So khattiyo hotu pasayhakārī,

Rājābhirājā balavā yasassī;

Sa cāturantaṁ mahimāvasātu,

Bhisāni te brāhmaṇa yo ahāsi.

So brāhmaṇo hotu avītarāgo,

Muhuttanakkhattapathesu yutto;

Pūjetu naṁ raṭṭhapatī yasassī,

Bhisāni te brāhmaṇa yo ahāsi.

Ajjhāyakaṁ sabbasamantavedaṁ,

Tapassīnaṁ maññatu sabbaloko;

Pūjentu naṁ jānapadā samecca,

Bhisāni te brāhmaṇa yo ahāsi.

Catussadaṁ gāmavaraṁ samiddhaṁ,

Dinnañhi so bhuñjatu vāsavena;

Avītarāgo maraṇaṁ upetu,

Bhisāni te brāhmaṇa yo ahāsi.

So gāmaṇī hotu sahāyamajjhe,

Naccehi gītehi pamodamāno;

So rājato byasana mālattha kiñci,

Bhisāni te brāhmaṇa yo ahāsi.

Yaṁ ekarājā pathaviṁ vijetvā,

Itthīsahassāna ṭhapetu aggaṁ;

Sīmantinīnaṁ pavarā bhavātu,

Bhisāni te brāhmaṇa yā ahāsi.

Isīnañhi sā sabbasamāgatānaṁ,

Bhuñjeyya sāduṁ avikampamānā;

Carātu lābhena vikatthamānā,

Bhisāni te brāhmaṇa yā ahāsi.

Āvāsiko hotu mahāvihāre,

Navakammiko hotu gajaṅgalāyaṁ;

Ālokasandhiṁ divasaṁ karotu,

Bhisāni te brāhmaṇa yo ahāsi.

So bajjhatū pāsasatehi chabbhi,

Rammā vanā niyyatu rājadhāniṁ;

Tuttehi so haññatu pācanehi,

Bhisāni te brāhmaṇa yo ahāsi.

Alakkamālī tipukaṇṇaviddho,

Laṭṭhīhato sappamukhaṁ upetu;

Sakacchabandho visikhaṁ carātu,

Bhisāni te brāhmaṇa yo ahāsi”.

“Yo ve anaṭṭhaṁva naṭṭhanti cāha,

Kāmeva so labhataṁ bhuñjatañca;

Agāramajjhe maraṇaṁ upetu,

Yo vā bhonto saṅkati kañcideva”.

“Yadesamānā vicaranti loke,

Iṭṭhañca kantañca bahūnametaṁ;

Piyaṁ manuññaṁ cidha jīvaloke,

Kasmā isayo nappasaṁsanti kāme”.

“Kāmesu ve haññare bajjhare ca,

Kāmesu dukkhañca bhayañca jātaṁ;

Kāmesu bhūtādhipatī pamattā,

Pāpāni kammāni karonti mohā.

Te pāpadhammā pasavetva pāpaṁ,

Kāyassa bhedā nirayaṁ vajanti;

Ādīnavaṁ kāmaguṇesu disvā,

Tasmā isayo nappasaṁsanti kāme”.

“Vīmaṁsamāno isino bhisāni,

Tīre gahetvāna thale nidhesiṁ;

Suddhā apāpā isayo vasanti,

Etāni te brahmacārī bhisāni”.

“Na te naṭā no pana kīḷaneyyā,

Na bandhavā no pana te sahāyā;

Kismiṁ vupatthambha sahassanetta,

Isīhi tvaṁ kīḷasi devarāja”.

“Ācariyo mesi pitā ca mayhaṁ,

Esā patiṭṭhā khalitassa brahme;

Ekāparādhaṁ khama bhūripañña,

Na paṇḍitā kodhabalā bhavanti”.

“Suvāsitaṁ isinaṁ ekarattaṁ,

Yaṁ vāsavaṁ bhūtapatiddasāma;

Sabbeva bhonto sumanā bhavantu,

Yaṁ brāhmaṇo paccupādī bhisāni”.

“Ahañca sāriputto ca,

moggallāno ca kassapo;

Anuruddho puṇṇo ānando,

tadāsuṁ satta bhātaro.

Bhaginī uppalavaṇṇā ca,

dāsī khujjuttarā tadā;

Citto gahapati dāso,

yakkho sātāgiro tadā.

Pālileyyo tadā nāgo,

madhudo seṭṭhavānaro;

Kāḷudāyī tadā sakko,

evaṁ dhāretha jātakanti”.

Bhisajātakaṁ pañcamaṁ.