sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

6. Surucijātaka

“Mahesī surucino bhariyā,

Ānītā paṭhamaṁ ahaṁ;

Dasa vassasahassāni,

Yaṁ maṁ surucimānayi.

Sāhaṁ brāhmaṇa rājānaṁ,

vedehaṁ mithilaggahaṁ;

Nābhijānāmi kāyena,

vācāya uda cetasā;

Suruciṁ atimaññittha,

āvi vā yadi vā raho.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā.

Bhattu mama sassu mātā,

pitā cāpi ca sassuro;

Te maṁ brahme vinetāro,

yāva aṭṭhaṁsu jīvitaṁ.

Sāhaṁ ahiṁsāratinī,

kāmasā dhammacārinī;

Sakkaccaṁ te upaṭṭhāsiṁ,

rattindivamatanditā.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā.

Soḷasitthisahassāni,

sahabhariyāni brāhmaṇa;

Tāsu issā vā kodho vā,

nāhu mayhaṁ kudācanaṁ.

Hitena tāsaṁ nandāmi,

na ca me kāci appiyā;

Attānaṁvānukampāmi,

sadā sabbā sapattiyo.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā.

Dāse kammakare pesse,

ye caññe anujīvino;

Pesemi sahadhammena,

sadā pamuditindriyā.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā.

Samaṇe brāhmaṇe cāpi,

aññe cāpi vanibbake;

Tappemi annapānena,

sadā payatapāṇinī.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā.

Cātuddasiṁ pañcaddasiṁ,

Yā ca pakkhassa aṭṭhamī;

Pāṭihāriyapakkhañca,

Aṭṭhaṅgasusamāgataṁ;

Uposathaṁ upavasāmi,

Sadā sīlesu saṁvutā.

Etena saccavajjena,

putto uppajjataṁ ise;

Musā me bhaṇamānāya,

muddhā phalatu sattadhā”.

“Sabbeva te dhammaguṇā,

rājaputti yasassini;

Saṁvijjanti tayi bhadde,

ye tvaṁ kittesi attani.

Khattiyo jātisampanno,

abhijāto yasassimā;

Dhammarājā videhānaṁ,

putto uppajjate tava”.

“Dummī rajojalladharo,

aghe vehāyasaṁ ṭhito;

Manuññaṁ bhāsase vācaṁ,

yaṁ mayhaṁ hadayaṅgamaṁ.

Devatānusi saggamhā,

isi vāsi mahiddhiko;

Ko vāsi tvaṁ anuppatto,

attānaṁ me pavedaya”.

“Yaṁ devasaṅghā vandanti,

sudhammāyaṁ samāgatā;

Sohaṁ sakko sahassakkho,

āgatosmi tavantike.

Itthiyo jīvalokasmiṁ,

yā hoti samacārinī;

Medhāvinī sīlavatī,

sassudevā patibbatā.

Tādisāya sumedhāya,

sucikammāya nāriyā;

Devā dassanamāyanti,

mānusiyā amānusā.

Tvañca bhadde suciṇṇena,

pubbe sucaritena ca;

Idha rājakule jātā,

sabbakāmasamiddhinī.

Ayañca te rājaputti,

ubhayattha kaṭaggaho;

Devalokūpapattī ca,

kittī ca idha jīvite.

Ciraṁ sumedhe sukhinī,

dhammamattani pālaya;

Esāhaṁ tidivaṁ yāmi,

piyaṁ me tava dassanan”ti.

Surucijātakaṁ chaṭṭhaṁ.