sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

8. Mahāmorajātaka

“Sace hi tyāhaṁ dhanahetu gāhito,

Mā maṁ vadhī jīvagāhaṁ gahetvā;

Rañño ca maṁ samma upantikaṁ nehi,

Maññe dhanaṁ lacchasinapparūpaṁ”.

“Na me ayaṁ tuyha vadhāya ajja,

Samāhito cāpadhure khurappo;

Pāsañca tyāhaṁ adhipātayissaṁ,

Yathāsukhaṁ gacchatu morarājā”.

“Yaṁ satta vassāni mamānubandhi,

Rattindivaṁ khuppipāsaṁ sahanto;

Atha kissa maṁ pāsavasūpanītaṁ,

Pamuttave icchasi bandhanasmā.

Pāṇātipātā virato nusajja,

Abhayaṁ nu te sabbabhūtesu dinnaṁ;

Yaṁ maṁ tuvaṁ pāsavasūpanītaṁ,

Pamuttave icchasi bandhanasmā”.

“Pāṇātipātā viratassa brūhi,

Abhayañca yo sabbabhūtesu deti;

Pucchāmi taṁ morarājetamatthaṁ,

Ito cuto kiṁ labhate sukhaṁ so”.

“Pāṇātipātā viratassa brūmi,

Abhayañca yo sabbabhūtesu deti;

Diṭṭheva dhamme labhate pasaṁsaṁ,

Saggañca so yāti sarīrabhedā”.

“Na santi devā iti āhu eke,

Idheva jīvo vibhavaṁ upeti;

Tathā phalaṁ sukatadukkaṭānaṁ,

Dattupaññattañca vadanti dānaṁ;

Tesaṁ vaco arahataṁ saddahāno,

Tasmā ahaṁ sakuṇe bādhayāmi”.

“Cando ca suriyo ca ubho sudassanā,

Gacchanti obhāsayamantalikkhe;

Imassa lokassa parassa vā te,

Kathaṁ nu te āhu manussaloke”.

“Cando ca suriyo ca ubho sudassanā,

Gacchanti obhāsayamantalikkhe;

Parassa lokassa na te imassa,

Devāti te āhu manussaloke”.

“Ettheva te nīhatā hīnavādā,

Ahetukā ye na vadanti kammaṁ;

Tathā phalaṁ sukatadukkaṭānaṁ,

Dattupaññattaṁ ye ca vadanti dānaṁ”.

“Addhā hi saccaṁ vacanaṁ tavedaṁ,

Kathañhi dānaṁ aphalaṁ bhaveyya;

Tathā phalaṁ sukatadukkaṭānaṁ,

Dattupaññattañca kathaṁ bhaveyya.

Kathaṅkaro kintikaro kimācaraṁ,

Kiṁ sevamāno kena tapoguṇena;

Akkhāhi me morarājetamatthaṁ,

Yathā ahaṁ no nirayaṁ pateyyaṁ”.

“Ye keci atthi samaṇā pathabyā,

Kāsāyavatthā anagāriyā te;

Pātova piṇḍāya caranti kāle,

Vikālacariyā viratā hi santo.

Te tattha kālenupasaṅkamitvā,

Pucchāhi yaṁ te manaso piyaṁ siyā;

Te te pavakkhanti yathāpajānaṁ,

Imassa lokassa parassa catthaṁ”.

“Tacaṁva jiṇṇaṁ urago purāṇaṁ,

Paṇḍūpalāsaṁ harito dumova;

Esappahīno mama luddabhāvo,

Jahāmahaṁ luddakabhāvamajja.

Ye cāpi me sakuṇā atthi baddhā,

Satāninekāni nivesanasmiṁ;

Tesampahaṁ jīvitamajja dammi,

Mokkhañca te pattā sakaṁ niketaṁ”.

“Luddo carī pāsahattho araññe,

Bādhetu morādhipatiṁ yasassiṁ;

Bandhitvā morādhipatiṁ yasassiṁ,

Dukkhā sa pamucci yathāhaṁ pamutto”ti.

Mahāmorajātakaṁ aṭṭhamaṁ.