sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

9. Tacchasūkarajātaka

“Yadesamānā vicarimha,

pabbatāni vanāni ca;

Anvesaṁ vicariṁ ñātī,

teme adhigatā mayā.

Bahuñcidaṁ mūlaphalaṁ,

bhakkho cāyaṁ anappako;

Rammā cimā girīnajjo,

phāsuvāso bhavissati.

Idhevāhaṁ vasissāmi,

saha sabbehi ñātibhi;

Appossukko nirāsaṅkī,

asoko akutobhayo”.

“Aññampi leṇaṁ pariyesa,

sattu no idha vijjati;

So taccha sūkare hanti,

idhāgantvā varaṁ varaṁ”.

“Ko numhākaṁ idha sattu,

ko ñātī susamāgate;

Duppadhaṁse padhaṁseti,

taṁ me akkhātha pucchitā”.

“Uddhaggarājī migarājā,

balī dāṭhāvudho migo;

So taccha sūkare hanti,

idhāgantvā varaṁ varaṁ”.

“Na no dāṭhā na vijjanti,

balaṁ kāye samohitaṁ;

Sabbe samaggā hutvāna,

vasaṁ kāhāma ekakaṁ”.

“Hadayaṅgamaṁ kaṇṇasukhaṁ,

Vācaṁ bhāsasi tacchaka;

Yopi yuddhe palāyeyya,

Tampi pacchā hanāmase”.

“Pāṇātipātā virato nu ajja,

Abhayaṁ nu te sabbabhūtesu dinnaṁ;

Dāṭhā nu te migavadhāya na santi,

Yo saṅghapatto kapaṇova jhāyasi”.

“Na me dāṭhā na vijjanti,

Balaṁ kāye samohitaṁ;

Ñātī ca disvāna sāmaggī ekato,

Tasmā ca jhāyāmi vanamhi ekako.

Imassudaṁ yanti disodisaṁ pure,

Bhayaṭṭitā leṇagavesino puthu;

Te dāni saṅgamma vasanti ekato,

Yatthaṭṭhitā duppasahajja te mayā.

Pariṇāyakasampannā,

sahitā ekavādino;

Te maṁ samaggā hiṁseyyuṁ,

tasmā nesaṁ na patthaye”.

“Ekova indo asure jināti,

Ekova seno hanti dije pasayha;

Ekova byaggho migasaṅghapatto,

Varaṁ varaṁ hanti balañhi tādisaṁ”.

“Na heva indo na seno,

napi byaggho migādhipo;

Samagge sahite ñātī,

na byagghe kurute vase”.

“Kumbhīlakā sakuṇakā,

saṅghino gaṇacārino;

Sammodamānā ekajjhaṁ,

uppatanti ḍayanti ca.

Tesañca ḍayamānānaṁ,

ekettha apasakkati;

Tañca seno nitāḷeti,

veyyagghiyeva sā gati”.

“Ussāhito jaṭilena,

luddenāmisacakkhunā;

Dāṭhī dāṭhīsu pakkhandi,

maññamāno yathā pure”.

“Sādhu sambahulā ñātī,

api rukkhā araññajā;

Sūkarehi samaggehi,

byaggho ekāyane hato”.

Brāhmaṇañceva byagghañca,

ubho hantvāna sūkarā.

Ānandino pamuditā,

mahānādaṁ panādisuṁ.

Te su udumbaramūlasmiṁ,

sūkarā susamāgatā;

Tacchakaṁ abhisiñciṁsu,

“tvaṁ no rājāsi issaro”ti.

Tacchasūkarajātakaṁ navamaṁ.