sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

10. Mahāvāṇijajātaka

Vāṇijā samitiṁ katvā,

nānāraṭṭhato āgatā;

Dhanāharā pakkamiṁsu,

ekaṁ katvāna gāmaṇiṁ.

Te taṁ kantāramāgamma,

appabhakkhaṁ anodakaṁ;

Mahānigrodhamaddakkhuṁ,

sītacchāyaṁ manoramaṁ.

Te ca tattha nisīditvā,

tassa rukkhassa chāyayā;

Vāṇijā samacintesuṁ,

bālā mohena pārutā.

Allāyate ayaṁ rukkho,

api vārīva sandati;

Iṅghassa purimaṁ sākhaṁ,

mayaṁ chindāma vāṇijā.

Sā ca chinnāva pagghari,

acchaṁ vāriṁ anāvilaṁ;

Te tattha nhatvā pivitvā,

yāvaticchiṁsu vāṇijā.

Dutiyaṁ samacintesuṁ,

bālā mohena pārutā;

Iṅghassa dakkhiṇaṁ sākhaṁ,

mayaṁ chindāma vāṇijā.

Sā ca chinnāva pagghari,

sālimaṁsodanaṁ bahuṁ;

Appodavaṇṇe kummāse,

siṅgiṁ vidalasūpiyo.

Te tattha bhutvā khāditvā,

yāvaticchiṁsu vāṇijā;

Tatiyaṁ samacintesuṁ,

bālā mohena pārutā;

Iṅghassa pacchimaṁ sākhaṁ,

mayaṁ chindāma vāṇijā.

Sā ca chinnāva pagghari,

nāriyo samalaṅkatā;

Vicitravatthābharaṇā,

āmuttamaṇikuṇḍalā.

Api su vāṇijā ekā,

nāriyo paṇṇavīsati;

Samantā parivāriṁsu,

tassa rukkhassa chāyayā.

Te tāhi paricāretvā,

yāvaticchiṁsu vāṇijā;

Catutthaṁ samacintesuṁ,

bālā mohena pārutā;

Iṅghassa uttaraṁ sākhaṁ,

mayaṁ chindāma vāṇijā.

Sā ca chinnāva pagghari,

muttā veḷuriyā bahū;

Rajataṁ jātarūpañca,

kuttiyo paṭiyāni ca.

Kāsikāni ca vatthāni,

uddiyāni ca kambalā;

Te tattha bhāre bandhitvā,

yāvaticchiṁsu vāṇijā.

Pañcamaṁ samacintesuṁ,

bālā mohena pārutā;

Iṅghassa mūlaṁ chindāma,

api bhiyyo labhāmase.

Athuṭṭhahi satthavāho,

yācamāno katañjalī;

Nigrodho kiṁ parajjhati,

vāṇijā bhaddamatthu te.

Vāridā purimā sākhā,

annapānañca dakkhiṇā;

Nāridā pacchimā sākhā,

sabbakāme ca uttarā;

Nigrodho kiṁ parajjhati,

vāṇijā bhaddamatthu te.

Yassa rukkhassa chāyāya,

nisīdeyya sayeyya vā;

Na tassa sākhaṁ bhañjeyya,

mittadubbho hi pāpako.

Te ca tassānādiyitvā,

ekassa vacanaṁ bahū;

Nisitāhi kuṭhārīhi,

mūlato naṁ upakkamuṁ.

Tato nāgā nikkhamiṁsu,

sannaddhā paṇṇavīsati;

Dhanuggahānaṁ tisatā,

chasahassā ca vammino.

“Ete hanatha bandhatha,

Mā vo muñcittha jīvitaṁ;

Ṭhapetvā satthavāhaṁva,

Sabbe bhasmaṁ karotha ne”.

“Tasmā hi paṇḍito poso,

sampassaṁ atthamattano;

Lobhassa na vasaṁ gacche,

haneyyārisakaṁ manaṁ.

Evamādīnavaṁ ñatvā,

taṇhā dukkhassa sambhavaṁ;

Vītataṇho anādāno,

sato bhikkhu paribbaje”ti.

Mahāvāṇijajātakaṁ dasamaṁ.