sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

11. Sādhinajātaka

“Abbhuto vata lokasmiṁ,

uppajji lomahaṁsano;

Dibbo ratho pāturahu,

vedehassa yasassino”.

Devaputto mahiddhiko,

mātali devasārathi;

Nimantayittha rājānaṁ,

vedehaṁ mithilaggahaṁ.

“Ehimaṁ rathamāruyha,

rājaseṭṭha disampati;

Devā dassanakāmā te,

tāvatiṁsā saindakā;

Saramānā hi te devā,

sudhammāyaṁ samacchare”.

Tato ca rājā sādhino,

vedeho mithilaggaho;

Sahassayuttamāruyha,

agā devāna santike;

Taṁ devā paṭinandiṁsu,

disvā rājānamāgataṁ.

“Svāgataṁ te mahārāja,

atho te adurāgataṁ;

Nisīda dāni rājīsi,

devarājassa santike”.

Sakkopi paṭinandittha,

vedehaṁ mithilaggahaṁ;

Nimantayittha kāmehi,

āsanena ca vāsavo.

“Sādhu khosi anuppatto,

āvāsaṁ vasavattinaṁ;

Vasa devesu rājīsi,

sabbakāmasamiddhisu;

Tāvatiṁsesu devesu,

bhuñja kāme amānuse”.

“Ahaṁ pure saggagato ramāmi,

Naccehi gītehi ca vāditehi;

So dāni ajja na ramāmi sagge,

Āyuṁ nu khīṇo maraṇaṁ nu santike;

Udāhu mūḷhosmi janindaseṭṭha”.

“Na tāyu khīṇaṁ maraṇañca dūre,

Na cāpi mūḷho naravīraseṭṭha;

Tuyhañca puññāni parittakāni,

Yesaṁ vipākaṁ idha vedayittho.

Vasa devānubhāvena,

rājaseṭṭha disampati;

Tāvatiṁsesu devesu,

bhuñja kāme amānuse”.

“Yathā yācitakaṁ yānaṁ,

yathā yācitakaṁ dhanaṁ;

Evaṁsampadamevetaṁ,

yaṁ parato dānapaccayā.

Na cāhametamicchāmi,

yaṁ parato dānapaccayā;

Sayaṅkatāni puññāni,

taṁ me āveṇikaṁ dhanaṁ.

Sohaṁ gantvā manussesu,

kāhāmi kusalaṁ bahuṁ;

Dānena samacariyāya,

saṁyamena damena ca;

Yaṁ katvā sukhito hoti,

na ca pacchānutappati.

Imāni tāni khettāni,

imaṁ nikkhaṁ sukuṇḍalaṁ;

Imā tā haritānūpā,

imā najjo savantiyo.

Imā tā pokkharaṇī rammā,

cakkavākapakūjitā;

Mandālakehi sañchannā,

padumuppalakehi ca;

Yassimāni mamāyiṁsu,

kiṁ nu te disataṁ gatā.

Tānīdha khettāni so bhūmibhāgo,

Teyeva ārāmavanūpacārā;

Tameva mayhaṁ janataṁ apassato,

Suññaṁva me nārada khāyate disā”.

“Diṭṭhā mayā vimānāni,

obhāsentā catuddisā;

Sammukhā devarājassa,

tidasānañca sammukhā.

Vutthaṁ me bhavanaṁ dibyaṁ,

Bhuttā kāmā amānusā;

Tāvatiṁsesu devesu,

Sabbakāmasamiddhisu.

Sohaṁ etādisaṁ hitvā,

puññāyamhi idhāgato;

Dhammameva carissāmi,

nāhaṁ rajjena atthiko.

Adaṇḍāvacaraṁ maggaṁ,

sammāsambuddhadesitaṁ;

Taṁ maggaṁ paṭipajjissaṁ,

yena gacchanti subbatā”ti.

Sādhinajātakaṁ ekādasamaṁ.