sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

12. Dasabrāhmaṇajātaka

Rājā avoca vidhuraṁ,

Dhammakāmo yudhiṭṭhilo;

“Brāhmaṇe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

Ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

Yattha dinnaṁ mahapphalaṁ”.

“Dullabhā brāhmaṇā deva,

sīlavanto bahussutā;

Viratā methunā dhammā,

ye te bhuñjeyyu bhojanaṁ.

Dasa khalu mahārāja,

yā tā brāhmaṇajātiyo;

Tesaṁ vibhaṅgaṁ vicayaṁ,

vitthārena suṇohi me.

Pasibbake gahetvāna,

puṇṇe mūlassa saṁvute;

Osadhikāyo ganthenti,

nhāpayanti japanti ca.

Tikicchakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

Ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

Yattha dinnaṁ mahapphalaṁ”.

“Kiṅkiṇikāyo gahetvā,

ghosenti puratopi te;

Pesanānipi gacchanti,

rathacariyāsu sikkhare.

Paricārakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Kamaṇḍaluṁ gahetvāna,

vaṅkadaṇḍañca brāhmaṇā;

Paccupessanti rājāno,

gāmesu nigamesu ca;

Nādinne vuṭṭhahissāma,

gāmamhi vā vanamhi vā.

Niggāhakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Parūḷhakacchanakhalomā,

paṅkadantā rajassirā;

Okiṇṇā rajareṇūhi,

yācakā vicaranti te.

Khāṇughātasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Harītakaṁ āmalakaṁ,

Ambaṁ jambuṁ vibhītakaṁ;

Labujaṁ dantapoṇāni,

Beluvā badarāni ca.

Rājāyatanaṁ ucchupuṭaṁ,

dhūmanettaṁ madhuañjanaṁ;

Uccāvacāni paṇiyāni,

vipaṇenti janādhipa.

Vāṇijakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Kasivāṇijjaṁ kārenti,

posayanti ajeḷake;

Kumāriyo pavecchanti,

vivāhantāvahanti ca.

Samā ambaṭṭhavessehi,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Nikkhittabhikkhaṁ bhuñjanti,

gāmesveke purohitā;

Bahū te paripucchanti,

aṇḍacchedā nilañchakā.

Pasūpi tattha haññanti,

mahiṁsā sūkarā ajā;

Goghātakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Asicammaṁ gahetvāna,

khaggaṁ paggayha brāhmaṇā;

Vessapathesu tiṭṭhanti,

satthaṁ abbāhayantipi.

Samā gopanisādehi,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Araññe kuṭikaṁ katvā,

kūṭāni kārayanti te;

Sasabiḷāre bādhenti,

āgodhā macchakacchapaṁ.

Te luddakasamā rāja,

tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Aññe dhanassa kāmā hi,

heṭṭhāmañce pasakkitā;

Rājāno upari nhāyanti,

somayāge upaṭṭhite.

Malamajjakasamā rāja,

Tepi vuccanti brāhmaṇā;

Akkhātā te mahārāja,

Tādise nipatāmase”.

“Apetā te ca brahmaññā,

(iti rājā korabyo)

Na te vuccanti brāhmaṇā;

Aññe vidhura pariyesa,

Sīlavante bahussute.

Virate methunā dhammā,

ye me bhuñjeyyu bhojanaṁ;

Dakkhiṇaṁ samma dassāma,

yattha dinnaṁ mahapphalaṁ”.

“Atthi kho brāhmaṇā deva,

sīlavanto bahussutā;

Viratā methunā dhammā,

ye te bhuñjeyyu bhojanaṁ.

Ekañca bhattaṁ bhuñjanti,

na ca majjaṁ pivanti te;

Akkhātā te mahārāja,

tādise nipatāmase”.

“Ete kho brāhmaṇā vidhura,

Sīlavanto bahussutā;

Ete vidhura pariyesa,

Khippañca ne nimantayā”ti.

Dasabrāhmaṇajātakaṁ dvādasamaṁ.