sutta » kn » ja » Jātaka

Pakiṇṇakanipāta

Sālikedāravagga

13. Bhikkhāparamparajātaka

“Sukhumālarūpaṁ disvā,

raṭṭhā vivanamāgataṁ;

Kūṭāgāravarūpetaṁ,

mahāsayanamupāsitaṁ.

Tassa te pemakenāhaṁ,

adāsiṁ vaḍḍhamodanaṁ;

Sālīnaṁ vicitaṁ bhattaṁ,

suciṁ maṁsūpasecanaṁ.

Taṁ tvaṁ bhattaṁ paṭiggayha,

brāhmaṇassa adāsayi;

Attānaṁ anasitvāna,

koyaṁ dhammo namatthu te”.

“Ācariyo brāhmaṇo mayhaṁ,

kiccākiccesu byāvaṭo;

Garu ca āmantanīyo ca,

dātumarahāmi bhojanaṁ”.

“Brāhmaṇaṁ dāni pucchāmi,

gotamaṁ rājapūjitaṁ;

Rājā te bhattaṁ pādāsi,

suciṁ maṁsūpasecanaṁ.

Taṁ tvaṁ bhattaṁ paṭiggayha,

isissa bhojanaṁ adā;

Akhettaññūsi dānassa,

koyaṁ dhammo namatthu te”.

“Bharāmi puttadāre ca,

gharesu gadhito ahaṁ;

Bhuñje mānusake kāme,

anusāsāmi rājino.

Āraññikassa isino,

cirarattaṁ tapassino;

Vuḍḍhassa bhāvitattassa,

dātumarahāmi bhojanaṁ”.

“Isiñca dāni pucchāmi,

kisaṁ dhamanisanthataṁ;

Parūḷhakacchanakhalomaṁ,

paṅkadantaṁ rajassiraṁ.

Eko araññe viharasi,

nāvakaṅkhasi jīvitaṁ;

Bhikkhu kena tayā seyyo,

yassa tvaṁ bhojanaṁ adā”.

“Khaṇantālukalambāni,

bilālitakkalāni ca;

Dhunaṁ sāmākanīvāraṁ,

saṅghāriyaṁ pasāriyaṁ.

Sākaṁ bhisaṁ madhuṁ maṁsaṁ,

Badarāmalakāni ca;

Tāni āharitvā bhuñjāmi,

Atthi me so pariggaho.

Pacanto apacantassa,

amamassa sakiñcano;

Anādānassa sādāno,

dātumarahāmi bhojanaṁ”.

“Bhikkhuñca dāni pucchāmi,

tuṇhīmāsīna subbataṁ;

Isi te bhattaṁ pādāsi,

suciṁ maṁsūpasecanaṁ.

Taṁ tvaṁ bhattaṁ paṭiggayha,

tuṇhī bhuñjasi ekako;

Nāññaṁ kañci nimantesi,

koyaṁ dhammo namatthu te”.

“Na pacāmi na pācemi,

na chindāmi na chedaye;

Taṁ maṁ akiñcanaṁ ñatvā,

sabbapāpehi ārataṁ.

Vāmena bhikkhamādāya,

dakkhiṇena kamaṇḍaluṁ;

Isi me bhattaṁ pādāsi,

suciṁ maṁsūpasecanaṁ.

Ete hi dātumarahanti,

samamā sapariggahā;

Paccanīkamahaṁ maññe,

yo dātāraṁ nimantaye”.

“Atthāya vata me ajja,

idhāgacchi rathesabho;

Sohaṁ ajja pajānāmi,

yattha dinnaṁ mahapphalaṁ.

Raṭṭhesu giddhā rājāno,

Kiccākiccesu brāhmaṇā;

Isī mūlaphale giddhā,

Vippamuttā ca bhikkhavo”ti.

Bhikkhāparamparajātakaṁ terasamaṁ.

Pakiṇṇakanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Suva kinnara mukka kharājinaso,

Bhisajāta mahesi kapotavaro;

Atha mora satacchaka vāṇijako,

Atha rāja sabrāhmaṇa bhikkhaparanti.