sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

1. Mātaṅgajātaka

“Kuto nu āgacchasi dummavāsī,

Otallako paṁsupisācakova;

Saṅkāracoḷaṁ paṭimuñca kaṇṭhe,

Ko re tuvaṁ hosi adakkhiṇeyyo”.

“Annaṁ tavedaṁ pakataṁ yasassi,

Taṁ khajjare bhuñjare piyyare ca;

Jānāsi maṁ tvaṁ paradattūpajīviṁ,

Uttiṭṭhapiṇḍaṁ labhataṁ sapāko”.

“Annaṁ mamedaṁ pakataṁ brāhmaṇānaṁ,

Attatthāya saddahato mamedaṁ;

Apehi etto kimidhaṭṭhitosi,

Na mādisā tuyhaṁ dadanti jamma”.

“Thale ca ninne ca vapanti bījaṁ,

Anūpakhette phalamāsamānā;

Etāya saddhāya dadāhi dānaṁ,

Appeva ārādhaye dakkhiṇeyye”.

“Khettāni mayhaṁ viditāni loke,

Yesāhaṁ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā,

Tānīdha khettāni supesalāni”.

“Jātimado ca atimānitā ca,

Lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi sabbe,

Tānīdha khettāni apesalāni.

Jātimado ca atimānitā ca,

Lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe,

Tānīdha khettāni supesalāni”.

“Kvettha gatā upajotiyo ca,

Upajjhāyo ca atha vā gaṇḍakucchi;

Imassa daṇḍañca vadhañca datvā,

Gale gahetvā khalayātha jammaṁ”.

“Giriṁ nakhena khaṇasi,

ayo dantehi khādasi;

Jātavedaṁ padahasi,

yo isiṁ paribhāsasi”.

“Idaṁ vatvāna mātaṅgo,

isi saccaparakkamo;

Antalikkhasmiṁ pakkāmi,

brāhmaṇānaṁ udikkhataṁ”.

“Āvellitaṁ piṭṭhito uttamaṅgaṁ,

Bāhuṁ pasāreti akammaneyyaṁ;

Setāni akkhīni yathā matassa,

Ko me imaṁ puttamakāsi evaṁ”.

“Idhāgamā samaṇo dummavāsī,

Otallako paṁsupisācakova;

Saṅkāracoḷaṁ paṭimuñca kaṇṭhe,

So te imaṁ puttamakāsi evaṁ”.

“Katamaṁ disaṁ agamā bhūripañño,

Akkhātha me māṇavā etamatthaṁ;

Gantvāna taṁ paṭikaremu accayaṁ,

Appeva naṁ putta labhemu jīvitaṁ”.

“Vehāyasaṁ agamā bhūripañño,

Pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṁ agacchi,

Saccappaṭiñño isi sādhurūpo”.

“Āvellitaṁ piṭṭhito uttamaṅgaṁ,

Bāhuṁ pasāreti akammaneyyaṁ;

Setāni akkhīni yathā matassa,

Ko me imaṁ puttamakāsi evaṁ”.

“Yakkhā have santi mahānubhāvā,

Anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṁ kupitaṁ viditvā,

Yakkhā hi te puttamakaṁsu evaṁ”.

“Yakkhā ca me puttamakaṁsu evaṁ,

Tvaññeva me mā kuddho brahmacāri;

Tumheva pāde saraṇaṁ gatāsmi,

Anvāgatā puttasokena bhikkhu”.

“Tadeva hi etarahi ca mayhaṁ,

Manopadoso na mamatthi koci;

Putto ca te vedamadena matto,

Atthaṁ na jānāti adhicca vede”.

“Addhā have bhikkhu muhuttakena,

Sammuyhateva purisassa saññā;

Ekāparādhaṁ khama bhūripañña,

Na paṇḍitā kodhabalā bhavanti”.

“Idañca mayhaṁ uttiṭṭhapiṇḍaṁ,

Tava maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṁ na viheṭhayeyyuṁ,

Putto ca te hessati so arogo”.

“Maṇḍabya bālosi parittapañño,

Yo puññakhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṁ,

Kiliṭṭhakammesu asaññatesu.

Jaṭā ca kesā ajinā nivatthā,

Jarūdapānaṁva mukhaṁ parūḷhaṁ;

Pajaṁ imaṁ passatha dummarūpaṁ,

Na jaṭājinaṁ tāyati appapaññaṁ.

Yesaṁ rāgo ca doso ca,

avijjā ca virājitā;

Khīṇāsavā arahanto,

tesu dinnaṁ mahapphalan”ti.

Mātaṅgajātakaṁ paṭhamaṁ.