sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

2. Cittasambhūtajātaka

“Sabbaṁ narānaṁ saphalaṁ suciṇṇaṁ,

Na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṁ mahānubhāvaṁ,

Sakammunā puññaphalūpapannaṁ.

Sabbaṁ narānaṁ saphalaṁ suciṇṇaṁ,

Na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṁ,

Iddho mano tassa yathāpi mayhaṁ”.

“Sabbaṁ narānaṁ saphalaṁ suciṇṇaṁ,

Na kammunā kiñcana moghamatthi;

Cittampi jānāhi tatheva deva,

Iddho mano tassa yathāpi tuyhaṁ”.

“Bhavaṁ nu citto sutamaññato te,

Udāhu te koci naṁ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā,

Dadāmi te gāmavaraṁ satañca”.

“Na cāhaṁ citto sutamaññato me,

Isī ca me etamatthaṁ asaṁsi;

‘Gantvāna rañño paṭigāhi gāthaṁ,

Api te varaṁ attamano dadeyya’”.

“Yojentu ve rājarathe,

sukate cittasibbane;

Kacchaṁ nāgānaṁ bandhatha,

gīveyyaṁ paṭimuñcatha.

Āhaññantu bherimudiṅgasaṅkhe,

Sīghāni yānāni ca yojayantu;

Ajjevahaṁ assamaṁ taṁ gamissaṁ,

Yattheva dakkhissamisiṁ nisinnaṁ”.

“Suladdhalābho vata me ahosi,

Gāthā sugītā parisāya majjhe;

Svāhaṁ isiṁ sīlavatūpapannaṁ,

Disvā patīto sumanohamasmi”.

“Āsanaṁ udakaṁ pajjaṁ,

paṭiggaṇhātu no bhavaṁ;

Agghe bhavantaṁ pucchāma,

agghaṁ kurutu no bhavaṁ”.

“Rammañca te āvasathaṁ karontu,

Nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya,

Ubhopimaṁ issariyaṁ karoma”.

“Disvā phalaṁ duccaritassa rāja,

Atho suciṇṇassa mahāvipākaṁ;

Attānameva paṭisaṁyamissaṁ,

Na patthaye putta pasuṁ dhanaṁ vā.

Dasevimā vassadasā,

maccānaṁ idha jīvitaṁ;

Apattaññeva taṁ odhiṁ,

naḷo chinnova sussati.

Tattha kā nandi kā khiḍḍā,

kā ratī kā dhanesanā;

Kiṁ me puttehi dārehi,

rāja muttosmi bandhanā.

Sohaṁ evaṁ pajānāmi,

maccu me nappamajjati;

Antakenādhipannassa,

kā ratī kā dhanesanā.

Jāti narānaṁ adhamā janinda,

Caṇḍālayoni dvipadākaniṭṭhā;

Sakehi kammehi supāpakehi,

Caṇḍālagabbhe avasimha pubbe.

Caṇḍālāhumha avantīsu,

migā nerañjaraṁ pati;

Ukkusā nammadātīre,

tyajja brāhmaṇakhattiyā.

Upanīyati jīvitamappamāyu,

Jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṁ,

Mākāsi kammāni dukkhudrayāni.

Upanīyati jīvitamappamāyu,

Jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṁ,

Mākāsi kammāni dukkhapphalāni.

Upanīyati jīvitamappamāyu,

Jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṁ,

Mākāsi kammāni rajassirāni.

Upanīyati jīvitamappamāyu,

Vaṇṇaṁ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṁ,

Mākāsi kammaṁ nirayūpapattiyā”.

“Addhā hi saccaṁ vacanaṁ tavetaṁ,

Yathā isī bhāsasi evametaṁ;

Kāmā ca me santi anapparūpā,

Te duccajā mādisakena bhikkhu.

Nāgo yathā paṅkamajjhe byasanno,

Passaṁ thalaṁ nābhisambhoti gantuṁ;

Evampahaṁ kāmapaṅke byasanno,

Na bhikkhuno maggamanubbajāmi.

Yathāpi mātā ca pitā ca puttaṁ,

Anusāsare kinti sukhī bhaveyya;

Evampi maṁ tvaṁ anusāsa bhante,

Yathā ciraṁ pecca sukhī bhaveyyaṁ”.

“No ce tuvaṁ ussahase janinda,

Kāme ime mānusake pahātuṁ;

Dhammiṁ baliṁ paṭṭhapayassu rāja,

Adhammakāro tava māhu raṭṭhe.

Dūtā vidhāvantu disā catasso,

Nimantakā samaṇabrāhmaṇānaṁ;

Te annapānena upaṭṭhahassu,

Vatthena senāsanapaccayena ca.

Annena pānena pasannacitto,

Santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṁ,

Anindito saggamupehi ṭhānaṁ.

Sace ca taṁ rāja mado saheyya,

Nārīgaṇehi paricārayantaṁ;

Imameva gāthaṁ manasī karohi,

Bhāsesi cenaṁ parisāya majjhe.

Abbhokāsasayo jantu,

vajantyā khīrapāyito;

Parikiṇṇo suvānehi,

svājja rājāti vuccatī”ti.

Cittasambhūtajātakaṁ dutiyaṁ.