sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

4. Sirīmantajātaka

“Paññāyupetaṁ siriyā vihīnaṁ,

Yasassinaṁ vāpi apetapaññaṁ;

Pucchāmi taṁ senaka etamatthaṁ,

Kamettha seyyo kusalā vadanti”.

“Dhīrā ca bālā ca have janinda,

Sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa,

Yasassino pesakarā bhavanti;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Tuvampi pucchāmi anomapañña,

Mahosadha kevaladhammadassi;

Bālaṁ yasassiṁ paṇḍitaṁ appabhogaṁ,

Kamettha seyyo kusalā vadanti”.

“Pāpāni kammāni karoti bālo,

Idhameva seyyo iti maññamāno;

Idhalokadassī paralokamadassī,

Ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Na sippametaṁ vidadhāti bhogaṁ,

Na bandhuvā na sarīravaṇṇo yo;

Passeḷamūgaṁ sukhamedhamānaṁ,

Sirī hi naṁ bhajate goravindaṁ;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Laddhā sukhaṁ majjati appapañño,

Dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho,

Pavedhati vāricarova ghamme;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Dumaṁ yathā sāduphalaṁ araññe,

Samantato samabhisaranti pakkhī;

Evampi aḍḍhaṁ sadhanaṁ sabhogaṁ,

Bahujjano bhajati atthahetu;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Na sādhu balavā bālo,

Sāhasā vindate dhanaṁ;

Kandantametaṁ dummedhaṁ,

Kaḍḍhanti nirayaṁ bhusaṁ;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Yā kāci najjo gaṅgamabhissavanti,

Sabbāva tā nāmagottaṁ jahanti;

Gaṅgā samuddaṁ paṭipajjamānā,

Na khāyate iddhiṁ paññopi loke;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Yametamakkhā udadhiṁ mahantaṁ,

Savanti najjo sabbakālamasaṅkhyaṁ;

So sāgaro niccamuḷāravego,

Velaṁ na acceti mahāsamuddo.

Evampi bālassa pajappitāni,

Paññaṁ na acceti sirī kadāci;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Asaññato cepi paresamatthaṁ,

Bhaṇāti sandhānagato yasassī;

Tasseva taṁ rūhati ñātimajjhe,

Sirī hi naṁ kārayate na paññā;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Parassa vā attano vāpi hetu,

Bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe,

Pacchāpi so duggatigāmī hoti;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Atthampi ce bhāsati bhūripañño,

Anāḷhiyo appadhano daliddo;

Na tassa taṁ rūhati ñātimajjhe,

Sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Parassa vā attano vāpi hetu,

Na bhāsati alikaṁ bhūripañño;

So pūjito hoti sabhāya majjhe,

Pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Hatthī gavassā maṇikuṇḍalā ca,

Thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti,

Iddhassa posassa aniddhimanto;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Asaṁvihitakammantaṁ,

Bālaṁ dummedhamantinaṁ;

Sirī jahati dummedhaṁ,

Jiṇṇaṁva urago tacaṁ;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo”.

“Pañca paṇḍitā mayaṁ bhaddante,

Sabbe pañjalikā upaṭṭhitā;

Tvaṁ no abhibhuyya issarosi,

Sakkova bhūtapati devarājā;

Etampi disvāna ahaṁ vadāmi,

Pañño nihīno sirīmāva seyyo”.

“Dāsova paññassa yasassi bālo,

Atthesu jātesu tathāvidhesu;

Yaṁ paṇḍito nipuṇaṁ saṁvidheti,

Sammohamāpajjati tattha bālo;

Etampi disvāna ahaṁ vadāmi,

Paññova seyyo na yasassi bālo.

Addhā hi paññāva sataṁ pasatthā,

Kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṁ,

Paññaṁ na acceti sirī kadāci”.

“Yaṁ taṁ apucchimha akittayī no,

Mahosadha kevaladhammadassī;

Gavaṁ sahassaṁ usabhañca nāgaṁ,

Ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho,

Dadāmi te gāmavarāni soḷasā”ti.

Sirīmantajātakaṁ catutthaṁ.