sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

5. Rohaṇamigajātaka

“Ete yūthā patiyanti,

bhītā maraṇassa cittaka;

Gaccha tuvampi mākaṅkhi,

jīvissanti tayā saha”.

“Nāhaṁ rohaṇa gacchāmi,

hadayaṁ me avakassati;

Na taṁ ahaṁ jahissāmi,

idha hissāmi jīvitaṁ”.

“Te hi nūna marissanti,

andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi,

jīvissanti tayā saha”.

“Nāhaṁ rohaṇa gacchāmi,

hadayaṁ me avakassati;

Na taṁ baddhaṁ jahissāmi,

idha hissāmi jīvitaṁ”.

“Gaccha bhīru palāyassu,

kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi,

jīvissanti tayā saha”.

“Nāhaṁ rohaṇa gacchāmi,

hadayaṁ me avakassati;

Na taṁ ahaṁ jahissāmi,

idha hissāmi jīvitaṁ”.

“Te hi nūna marissanti,

andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi,

jīvissanti tayā saha”.

“Nāhaṁ rohaṇa gacchāmi,

hadayaṁ me avakassati;

Na taṁ baddhaṁ jahissāmi,

idha hissāmi jīvitaṁ”.

“Ayaṁ so luddako eti,

luddarūpo sahāvudho;

Yo no vadhissati ajja,

usunā sattiyā api”.

“Sā muhuttaṁ palāyitvā,

bhayaṭṭā bhayatajjitā;

Sudukkaraṁ akarā bhīru,

maraṇāyūpanivattatha”.

“Kiṁ nu teme migā honti,

muttā baddhaṁ upāsare;

Na taṁ cajitumicchanti,

jīvitassapi kāraṇā”.

“Bhātaro honti me ludda,

sodariyā ekamātukā;

Na maṁ cajitumicchanti,

jīvitassapi kāraṇā”.

“Te hi nūna marissanti,

andhā apariṇāyakā;

Pañcannaṁ jīvitaṁ dehi,

bhātaraṁ muñca luddaka”.

“So vo ahaṁ pamokkhāmi,

mātāpettibharaṁ migaṁ;

Nandantu mātāpitaro,

muttaṁ disvā mahāmigaṁ”.

“Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Yathāhamajja nandāmi,

muttaṁ disvā mahāmigaṁ”.

“Kathaṁ tvaṁ pamokkho āsi,

Upanītasmi jīvite;

Kathaṁ putta amocesi,

Kūṭapāsamha luddako”.

“Bhaṇaṁ kaṇṇasukhaṁ vācaṁ,

hadayaṅgaṁ hadayassitaṁ;

Subhāsitāhi vācāhi,

cittako maṁ amocayi.

Bhaṇaṁ kaṇṇasukhaṁ vācaṁ,

hadayaṅgaṁ hadayassitaṁ;

Subhāsitāhi vācāhi,

sutanā maṁ amocayi.

Sutvā kaṇṇasukhaṁ vācaṁ,

hadayaṅgaṁ hadayassitaṁ;

Subhāsitāni sutvāna,

luddako maṁ amocayi”.

“Evaṁ ānandito hotu,

saha dārehi luddako;

Yathā mayajja nandāma,

disvā rohaṇamāgataṁ”.

“Nanu tvaṁ avaca ludda,

‘migacammāni āhariṁ’;

Atha kena nu vaṇṇena,

migacammāni nāhari”.

“Āgamā ceva hatthatthaṁ,

kūṭapāsañca so migo;

Abajjhi taṁ migarājaṁ,

tañca muttā upāsare.

Tassa me ahu saṁvego,

abbhuto lomahaṁsano;

Imañcāhaṁ migaṁ haññe,

ajja hissāmi jīvitaṁ”.

“Kīdisā te migā ludda,

kīdisā dhammikā migā;

Kathaṁvaṇṇā kathaṁsīlā,

bāḷhaṁ kho ne pasaṁsasi”.

“Odātasiṅgā sucivālā,

jātarūpatacūpamā;

Pādā lohitakā tesaṁ,

añjitakkhā manoramā”.

“Edisā te migā deva,

edisā dhammikā migā;

Mātāpettibharā deva,

na te so abhihārituṁ”.

“Dammi nikkhasataṁ ludda,

thūlañca maṇikuṇḍalaṁ;

Catussadañca pallaṅkaṁ,

umāpupphasarinnibhaṁ.

Dve ca sādisiyo bhariyā,

usabhañca gavaṁ sataṁ;

Dhammena rajjaṁ kāressaṁ,

bahukāro mesi luddaka.

Kasivāṇijjā iṇadānaṁ,

uñchācariyā ca luddaka;

Etena dāraṁ posehi,

mā pāpaṁ akarī punāti”.

Rohaṇamigajātakaṁ pañcamaṁ.