sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

6. Cūḷahaṁsajātaka

“Ete haṁsā pakkamanti,

vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa,

kāmaṁ sumukha pakkama.

Ohāya maṁ ñātigaṇā,

ekaṁ pāsavasaṁ gataṁ;

Anapekkhamānā gacchanti,

kiṁ eko avahiyyasi.

Pateva patataṁ seṭṭha,

natthi baddhe sahāyatā;

Mā anīghāya hāpesi,

kāmaṁ sumukha pakkama”.

“Nāhaṁ ‘dukkhapareto’ti,

dhataraṭṭha tuvaṁ jahe;

Jīvitaṁ maraṇaṁ vā me,

tayā saddhiṁ bhavissati”.

“Etadariyassa kalyāṇaṁ,

yaṁ tvaṁ sumukha bhāsasi;

Tañca vīmaṁsamānohaṁ,

‘patatetaṁ’ avassajiṁ”.

“Apadena padaṁ yāti,

antalikkhacaro dijo;

Ārā pāsaṁ na bujjhi tvaṁ,

haṁsānaṁ pavaruttama”.

“Yadā parābhavo hoti,

poso jīvitasaṅkhaye;

Atha jālañca pāsañca,

āsajjāpi na bujjhati”.

“Ete haṁsā pakkamanti,

vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa,

tvaññeva avahiyyasi.

Ete bhutvā ca pitvā ca,

pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā,

tvaññeveko upāsasi.

Kiṁ nu tyāyaṁ dijo hoti,

mutto baddhaṁ upāsasi;

Ohāya sakuṇā yanti,

kiṁ eko avahiyyasi”.

“Rājā me so dijo mitto,

sakhā pāṇasamo ca me;

Neva naṁ vijahissāmi,

yāva kālassa pariyāyaṁ”.

“Yo ca tvaṁ sakhino hetu,

pāṇaṁ cajitumicchasi;

So te sahāyaṁ muñcāmi,

hotu rājā tavānugo”.

“Evaṁ luddaka nandassu,

saha sabbehi ñātibhi;

Yathāhamajja nandāmi,

muttaṁ disvā dijādhipaṁ”.

“Kaccinnu bhoto kusalaṁ,

kacci bhoto anāmayaṁ;

Kacci raṭṭhamidaṁ phītaṁ,

dhammena manusāsasi”.

“Kusalañceva me haṁsa,

atho haṁsa anāmayaṁ;

Atho raṭṭhamidaṁ phītaṁ,

dhammena manusāsahaṁ”.

“Kacci bhoto amaccesu,

doso koci na vijjati;

Kacci ārā amittā te,

chāyā dakkhiṇatoriva”.

“Athopi me amaccesu,

doso koci na vijjati;

Atho ārā amittā me,

chāyā dakkhiṇatoriva”.

“Kacci te sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

tava chandavasānugā”.

“Atho me sādisī bhariyā,

assavā piyabhāṇinī;

Puttarūpayasūpetā,

mama chandavasānugā”.

“Kacci te bahavo puttā,

sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā,

sammodanti tato tato”.

“Satameko ca me puttā,

dhataraṭṭha mayā sutā;

Tesaṁ tvaṁ kiccamakkhāhi,

nāvarujjhanti te vaco”.

“Upapannopi ce hoti,

jātiyā vinayena vā;

Atha pacchā kurute yogaṁ,

kicche āpāsu sīdati.

Tassa saṁhīrapaññassa,

vivaro jāyate mahā;

Rattimandhova rūpāni,

thūlāni manupassati.

Asāre sārayogaññū,

matiṁ na tveva vindati;

Sarabhova giriduggasmiṁ,

antarāyeva sīdati.

Hīnajaccopi ce hoti,

uṭṭhātā dhitimā naro;

Ācārasīlasampanno,

nise aggīva bhāsati.

Etaṁ me upamaṁ katvā,

putte vijjāsu vācaya;

Saṁvirūḷhetha medhāvī,

khette bījaṁva vuṭṭhiyā”ti.

Cūḷahaṁsajātakaṁ chaṭṭhaṁ.