sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

8. Bhallātiyajātaka

Bhallātiyo nāma ahosi rājā,

Raṭṭhaṁ pahāya migavaṁ acāri so;

Agamā girivaraṁ gandhamādanaṁ,

Supupphitaṁ kimpurisānuciṇṇaṁ.

Sāḷūrasaṅghañca nisedhayitvā,

Dhanuṁ kalāpañca so nikkhipitvā;

Upāgami vacanaṁ vattukāmo,

Yatthaṭṭhitā kimpurisā ahesuṁ.

“Himaccaye hemavatāya tīre,

Kimidhaṭṭhitā mantayavho abhiṇhaṁ;

Pucchāmi vo mānusadehavaṇṇe,

Kathaṁ vo jānanti manussaloke”.

“Mallaṁ giriṁ paṇḍarakaṁ tikūṭaṁ,

Sītodakā anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā,

Jānanti no kimpurisāti ludda”.

“Sukiccharūpaṁ paridevayavho,

Āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe,

Kimidha vane rodatha appatītā.

Sukiccharūpaṁ paridevayavho,

Āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe,

Kimidha vane vilapatha appatītā.

Sukiccharūpaṁ paridevayavho,

Āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe,

Kimidha vane socatha appatītā”.

“Mayekarattaṁ vippavasimha ludda,

Akāmakā aññamaññaṁ sarantā;

Tamekarattaṁ anutappamānā,

Socāma ‘sā ratti punaṁ na hessati’”.

“Yamekarattaṁ anutappathetaṁ,

Dhanaṁ va naṭṭhaṁ pitaraṁ va petaṁ;

Pucchāmi vo mānusadehavaṇṇe,

Kathaṁ vinā vāsamakappayittha”.

“Yamimaṁ nadiṁ passasi sīghasotaṁ,

Nānādumacchādanaṁ selakūlaṁ;

Taṁ me piyo uttari vassakāle,

Mamañca maññaṁ anubandhatīti.

Ahañca aṅkolakamocināmi,

Atimuttakaṁ sattaliyothikañca;

‘Piyo ca me hehiti mālabhārī,

Ahañca naṁ mālinī ajjhupessaṁ’.

Ahañcidaṁ kuravakamocināmi,

Uddālakā pāṭalisindhuvārakā;

‘Piyo ca me hehiti mālabhārī,

Ahañca naṁ mālinī ajjhupessaṁ’.

Ahañca sālassa supupphitassa,

Oceyya pupphāni karomi mālaṁ;

‘Piyo ca me hehiti mālabhārī,

Ahañca naṁ mālinī ajjhupessaṁ’.

Ahañca sālassa supupphitassa,

Oceyya pupphāni karomi bhāraṁ;

Idañca no hehiti santharatthaṁ,

Yatthajjimaṁ viharissāma rattiṁ.

Ahañca kho agaḷuṁ candanañca,

Silāya piṁsāmi pamattarūpā;

‘Piyo ca me hehiti rositaṅgo,

Ahañca naṁ rositā ajjhupessaṁ’.

Athāgamā salilaṁ sīghasotaṁ,

Nudaṁ sāle salaḷe kaṇṇikāre;

Āpūratha tena muhuttakena,

Sāyaṁ nadī āsi mayā suduttarā.

Ubhosu tīresu mayaṁ tadā ṭhitā,

Sampassantā ubhayo aññamaññaṁ;

Sakimpi rodāma sakiṁ hasāma,

Kicchena no āgamā saṁvarī sā.

Pātova kho uggate sūriyamhi,

Catukkaṁ nadiṁ uttariyāna ludda;

Āliṅgiyā aññamaññaṁ mayaṁ ubho,

Sakimpi rodāma sakiṁ hasāma.

Tīhūnakaṁ sattasatāni ludda,

Yamidha mayaṁ vippavasimha pubbe;

Vassekimaṁ jīvitaṁ bhūmipāla,

Ko nīdha kantāya vinā vaseyya”.

“Āyuñca vo kīvatako nu samma,

Sacepi jānātha vadetha āyuṁ;

Anussavā vuḍḍhato āgamā vā,

Akkhātha me taṁ avikampamānā”.

“Āyuñca no vassasahassaṁ ludda,

Na cantarā pāpako atthi rogo;

Appañca dukkhaṁ sukhameva bhiyyo,

Avītarāgā vijahāma jīvitaṁ”.

“Idañca sutvāna amānusānaṁ,

Bhallātiyo ittara jīvitanti;

Nivattatha na migavaṁ acari,

Adāsi dānāni abhuñji bhoge.

Idañca sutvāna amānusānaṁ,

Sammodatha mā kalahaṁ akattha;

Mā vo tapī attakammāparādho,

Yathāpi te kimpurisekarattaṁ.

Idañca sutvāna amānusānaṁ,

Sammodatha mā vivādaṁ akattha;

Mā vo tapī attakammāparādho,

Yathāpi te kimpurisekarattaṁ”.

“Vividhaṁ adhimanā suṇomahaṁ,

Vacanapathaṁ tava atthasaṁhitaṁ;

Muñcaṁ giraṁ nudaseva me daraṁ,

Samaṇa sukhāvaha jīva me ciran”ti.

Bhallātiyajātakaṁ aṭṭhamaṁ.