sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

10. Campeyyajātaka

“Kā nu vijjurivābhāsi,

Osadhī viya tārakā;

Devatā nusi gandhabbī,

Na taṁ maññāmi mānusiṁ”.

“Namhi devī na gandhabbī,

na mahārāja mānusī;

Nāgakaññāsmi bhaddante,

atthenamhi idhāgatā”.

“Vibbhantacittā kupitindriyāsi,

Nettehi te vārigaṇā savanti;

Kiṁ te naṭṭhaṁ kiṁ pana patthayānā,

Idhāgatā nāri tadiṅgha brūhi”.

“Yamuggatejo uragoti cāhu,

Nāgoti naṁ āhu janā janinda;

Tamaggahī puriso jīvikattho,

Taṁ bandhanā muñca patī mameso”.

“Kathaṁ nvayaṁ balaviriyūpapanno,

Hatthattamāgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṁ,

Kathaṁ vijānemu gahītanāgaṁ”.

“Nagarampi nāgo bhasmaṁ kareyya,

Tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno,

Tasmā parakkamma tapo karoti.

Cātuddasiṁ pañcadasiñca rāja,

Catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho,

Taṁ bandhanā muñca patī mameso”.

“Soḷasitthisahassāni,

āmuttamaṇikuṇḍalā;

Vārigehasayā nārī,

tāpi taṁ saraṇaṁ gatā.

Dhammena mocehi asāhasena,

Gāmena nikkhena gavaṁ satena;

Ossaṭṭhakāyo urago carātu,

Puññatthiko muñcatu bandhanasmā”.

“Dhammena mocemi asāhasena,

Gāmena nikkhena gavaṁ satena;

Ossaṭṭhakāyo urago carātu,

Puññatthiko muñcatu bandhanasmā.

Dammi nikkhasataṁ ludda,

thūlañca maṇikuṇḍalaṁ;

Catussadañca pallaṅkaṁ,

umāpupphasarinnibhaṁ.

Dve ca sādisiyo bhariyā,

Usabhañca gavaṁ sataṁ;

Ossaṭṭhakāyo urago carātu,

Puññatthiko muñcatu bandhanasmā”.

“Vināpi dānā tava vacanaṁ janinda,

Muñcemu naṁ uragaṁ bandhanasmā;

Ossaṭṭhakāyo urago carātu,

Puññatthiko muñcatu bandhanasmā”.

Mutto campeyyako nāgo,

rājānaṁ etadabravi;

“Namo te kāsirājatthu,

namo te kāsivaḍḍhana;

Añjaliṁ te paggaṇhāmi,

passeyyaṁ me nivesanaṁ”.

“Addhā hi dubbissasametamāhu,

Yaṁ mānuso vissase amānusamhi;

Sace ca maṁ yācasi etamatthaṁ,

Dakkhemu te nāga nivesanāni”.

“Sacepi vāto girimāvaheyya,

Cando ca suriyo ca chamā pateyyuṁ;

Sabbā ca najjo paṭisotaṁ vajeyyuṁ,

Na tvevahaṁ rāja musā bhaṇeyyaṁ.

Nabhaṁ phaleyya udadhīpi susse,

Saṁvaṭṭaye bhūtadharā vasundharā;

Siluccayo meru samūlamuppate,

Na tvevahaṁ rāja musā bhaṇeyyaṁ”.

“Addhā hi dubbissasametamāhu,

Yaṁ mānuso vissase amānusamhi;

Sace ca maṁ yācasi etamatthaṁ,

Dakkhemu te nāga nivesanāni.

Tumhe khottha ghoravisā uḷārā,

Mahātejā khippakopī ca hotha;

Maṅkāraṇā bandhanasmā pamutto,

Arahasi no jānituye katāni”.

“So paccataṁ niraye ghorarūpe,

Mā kāyikaṁ sātamalattha kiñci;

Peḷāya baddho maraṇaṁ upetu,

Yo tādisaṁ kammakataṁ na jāne”.

“Saccappaṭiññā tava mesa hotu,

Akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṁ supaṇṇā,

Aggiṁva gimhesu vivajjayantu”.

“Anukampasī nāgakulaṁ janinda,

Mātā yathā suppiyaṁ ekaputtaṁ;

Ahañca te nāgakulena saddhiṁ,

Kāhāmi veyyāvaṭikaṁ uḷāraṁ”.

“Yojentu ve rājarathe sucitte,

Kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane,

Dakkhemu nāgassa nivesanāni”.

Bherī mudiṅgā paṇavā ca saṅkhā,

Avajjayiṁsu uggasenassa rañño;

Pāyāsi rājā bahusobhamāno,

Purakkhato nārigaṇassa majjhe.

Suvaṇṇacitakaṁ bhūmiṁ,

addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde,

veḷuriyaphalakatthate.

Sa rājā pāvisi byamhaṁ,

campeyyassa nivesanaṁ;

Ādiccavaṇṇasannibhaṁ,

kaṁsavijju pabhassaraṁ.

Nānārukkhehi sañchannaṁ,

nānāgandhasamīritaṁ;

So pāvekkhi kāsirājā,

campeyyassa nivesanaṁ.

Paviṭṭhasmiṁ kāsiraññe,

campeyyassa nivesanaṁ;

Dibbā tūriyā pavajjiṁsu,

nāgakaññā ca naccisuṁ.

Taṁ nāgakaññā caritaṁ gaṇena,

Anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe,

Sāpassaye candanasāralitte.

So tattha bhutvā ca atho ramitvā,

Campeyyakaṁ kāsirājā avoca;

“Vimānaseṭṭhāni imāni tuyhaṁ,

Ādiccavaṇṇāni pabhassarāni;

Netādisaṁ atthi manussaloke,

Kiṁ patthayaṁ nāga tapo karosi.

Tā kambukāyūradharā suvatthā,

Vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā,

Netādisaṁ atthi manussaloke;

Kiṁ patthayaṁ nāga tapo karosi.

Najjo ca temā puthulomamacchā,

Āṭā sakuntābhirudā sutitthā;

Netādisaṁ atthi manussaloke,

Kiṁ patthayaṁ nāga tapo karosi.

Koñcā mayūrā diviyā ca haṁsā,

Vaggussarā kokilā sampatanti;

Netādisaṁ atthi manussaloke,

Kiṁ patthayaṁ nāga tapo karosi.

Ambā ca sālā tilakā ca jambuyo,

Uddālakā pāṭaliyo ca phullā;

Netādisaṁ atthi manussaloke,

Kiṁ patthayaṁ nāga tapo karosi.

Imā ca te pokkharañño samantato,

Dibbā ca gandhā satataṁ pavāyanti;

Netādisaṁ atthi manussaloke,

Kiṁ patthayaṁ nāga tapo karosi”.

“Na puttahetu na dhanassa hetu,

Na āyuno cāpi janinda hetu;

Manussayoniṁ abhipatthayāno,

Tasmā parakkamma tapo karomi”.

“Tvaṁ lohitakkho vihatantaraṁso,

Alaṅkato kappitakesamassu;

Surosito lohitacandanena,

Gandhabbarājāva disā pabhāsasi.

Deviddhipattosi mahānubhāvo,

Sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṁ nāgarājetamatthaṁ,

Seyyo ito kena manussaloko”.

“Janinda nāññatra manussalokā,

Suddhī va saṁvijjati saṁyamo vā;

Ahañca laddhāna manussayoniṁ,

Kāhāmi jātimaraṇassa antaṁ”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga,

Kāhāmi puññāni anappakāni”.

“Addhā have sevitabbā sapaññā,

Bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja,

Karohi puññāni anappakāni”.

“Idañca me jātarūpaṁ pahūtaṁ,

Rāsī suvaṇṇassa ca tālamattā;

Ito haritvāna suvaṇṇagharāni,

Karassu rūpiyapākāraṁ karontu.

Muttā ca vāhasahassāni pañca,

Veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṁ santharantu,

Nikkaddamā hehiti nīrajā ca.

Etādisaṁ āvasa rājaseṭṭha,

Vimānaseṭṭhaṁ bahu sobhamānaṁ;

Bārāṇasiṁ nagaraṁ iddhaṁ phītaṁ,

Rajjañca kārehi anomapaññā”ti.

Campeyyajātakaṁ dasamaṁ.