sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

11. Mahāpalobhanajātaka

Brahmalokā cavitvāna,

devaputto mahiddhiko;

Rañño putto udapādi,

sabbakāmasamiddhisu.

Kāmā vā kāmasaññā vā,

brahmaloke na vijjati;

Svāssu tāyeva saññāya,

kāmehi vijigucchatha.

Tassa cantepure āsi,

jhānāgāraṁ sumāpitaṁ;

So tattha paṭisallīno,

eko rahasi jhāyatha.

Sa rājā paridevesi,

puttasokena aṭṭito;

“Ekaputto cayaṁ mayhaṁ,

na ca kāmāni bhuñjati.

Ko nu khvettha upāyo so,

ko vā jānāti kiñcanaṁ;

Yo me puttaṁ palobheyya,

yathā kāmāni patthaye”.

Ahu kumārī tattheva,

vaṇṇarūpasamāhitā;

Kusalā naccagītassa,

vādite ca padakkhiṇā.

Sā tattha upasaṅkamma,

rājānaṁ etadabravi;

“Ahaṁ kho naṁ palobheyyaṁ,

sace bhattā bhavissati”.

Taṁ tathāvādiniṁ rājā,

kumāriṁ etadabravi;

“Tvaññeva naṁ palobhehi,

tava bhattā bhavissati”.

Sā ca antepuraṁ gantvā,

bahuṁ kāmupasaṁhitaṁ;

Hadayaṅgamā pemanīyā,

citrā gāthā abhāsatha.

Tassā ca gāyamānāya,

saddaṁ sutvāna nāriyā;

Kāmacchandassa uppajji,

janaṁ so paripucchatha.

“Kasseso saddo ko vā so,

bhaṇati uccāvacaṁ bahuṁ;

Hadayaṅgamaṁ pemanīyaṁ,

aho kaṇṇasukhaṁ mama”.

“Esā kho pamadā deva,

khiḍḍā esā anappikā;

Sace tvaṁ kāme bhuñjeyya,

bhiyyo bhiyyo chādeyyu taṁ”.

“Iṅgha āgacchatorena,

avidūramhi gāyatu;

Assamassa samīpamhi,

santike mayhaṁ gāyatu”.

Tirokuṭṭamhi gāyitvā,

jhānāgāramhi pāvisi;

Bandhi naṁ anupubbena,

āraññamiva kuñjaraṁ.

Tassa kāmarasaṁ ñatvā,

issādhammo ajāyatha;

“Ahameva kāme bhuñjeyyaṁ,

mā añño puriso ahu”.

Tato asiṁ gahetvāna,

purise hantuṁ upakkami;

“Ahameveko bhuñjissaṁ,

mā añño puriso siyā”.

Tato jānapadā sabbe,

vikkandiṁsu samāgatā;

“Putto tyāyaṁ mahārāja,

janaṁ heṭhetyadūsakaṁ”.

Tañca rājā vivāhesi,

samhā raṭṭhā ca khattiyo;

“Yāvatā vijitaṁ mayhaṁ,

na te vatthabba tāvade”.

Tato so bhariyamādāya,

samuddaṁ upasaṅkami;

Paṇṇasālaṁ karitvāna,

vanamuñchāya pāvisi.

Athettha isi māgacchi,

samuddaṁ uparūpari;

So tassa gehaṁ pāvekkhi,

bhattakāle upaṭṭhite.

Tañca bhariyā palobhesi,

passa yāva sudāruṇaṁ;

Cuto so brahmacariyamhā,

iddhiyā parihāyatha.

Rājaputto ca uñchāto,

vanamūlaphalaṁ bahuṁ;

Sāyaṁ kājena ādāya,

assamaṁ upasaṅkami.

Isī ca khattiyaṁ disvā,

samuddaṁ upasaṅkami;

“Vehāyasaṁ gamissan”ti,

sīdate so mahaṇṇave.

Khattiyo ca isiṁ disvā,

sīdamānaṁ mahaṇṇave;

Tasseva anukampāya,

imā gāthā abhāsatha.

“Abhijjamāne vārismiṁ,

sayaṁ āgamma iddhiyā;

Missībhāvitthiyā gantvā,

saṁsīdasi mahaṇṇave.

Āvaṭṭanī mahāmāyā,

brahmacariyavikopanā;

Sīdanti naṁ viditvāna,

ārakā parivajjaye.

Analā mudusambhāsā,

duppūrā tā nadīsamā;

Sīdanti naṁ viditvāna,

ārakā parivajjaye.

Yaṁ etā upasevanti,

chandasā vā dhanena vā;

Jātavedova saṁ ṭhānaṁ,

khippaṁ anudahanti naṁ”.

Khattiyassa vaco sutvā,

isissa nibbidā ahu;

Laddhā porāṇakaṁ maggaṁ,

gacchate so vihāyasaṁ.

Khattiyo ca isiṁ disvā,

gacchamānaṁ vihāyasaṁ;

Saṁvegaṁ alabhī dhīro,

pabbajjaṁ samarocayi.

Tato so pabbajitvāna,

kāmarāgaṁ virājayi;

Kāmarāgaṁ virājetvā,

brahmalokūpago ahūti.

Mahāpalobhanajātakaṁ ekādasamaṁ.