sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

12. Pañcapaṇḍitajātaka

“Pañca paṇḍitā samāgatāttha,

Pañhā me paṭibhāti taṁ suṇātha;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Kassevāvikareyya guyhamatthaṁ”.

“Tvaṁ āvikarohi bhūmipāla,

Bhattā bhārasaho tuvaṁ vade taṁ;

Tava chandarucīni sammasitvā,

Atha vakkhanti janinda pañca dhīrā”.

“Yā sīlavatī anaññatheyyā,

Bhattucchandavasānugā manāpā;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Bhariyāyāvikareyya guyhamatthaṁ”.

“Yo kicchagatassa āturassa,

Saraṇaṁ hoti gatī parāyanañca;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Sakhino vāvikareyya guyhamatthaṁ”.

“Jeṭṭho atha majjhimo kaniṭṭho,

Yo ce sīlasamāhito ṭhitatto;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Bhātu vāvīkareyya guyhamatthaṁ”.

“Yo ve pituhadayassa paddhagū,

Anujāto pitaraṁ anomapañño;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Puttassāvikareyya guyhamatthaṁ”.

“Mātā dvipadājanindaseṭṭha,

Yā naṁ poseti chandasā piyena;

Nindiyamatthaṁ pasaṁsiyaṁ vā,

Mātuyāvīkareyya guyhamatthaṁ”.

“Guyhassa hi guyhameva sādhu,

Na hi guyhassa pasatthamāvikammaṁ;

Anipphannatā saheyya dhīro,

Nipphannova yathāsukhaṁ bhaṇeyya”.

“Kiṁ tvaṁ vimanosi rājaseṭṭha,

Dvipadajaninda vacanaṁ suṇoma metaṁ;

Kiṁ cintayamāno dummanosi,

Nūna deva aparādho atthi mayhaṁ”.

“‘Paṇhe vajjho mahosadho’ti,

Āṇatto me vadhāya bhūripañño;

Taṁ cintayamāno dummanosmi,

Na hi devī aparādho atthi tuyhaṁ”.

“Abhidosagato dāni ehisi,

Kiṁ sutvā kiṁ saṅkate mano te;

Ko te kimavoca bhūripañña,

Iṅgha vacanaṁ suṇoma brūhi metaṁ”.

“‘Paṇhe vajjho mahosadho’ti,

Yadi te mantayitaṁ janinda dosaṁ;

Bhariyāya rahogato asaṁsi,

Guyhaṁ pātukataṁ sutaṁ mametaṁ”.

“Yaṁ sālavanasmiṁ senako,

Pāpakammaṁ akāsi asabbhirūpaṁ;

Sakhinova rahogato asaṁsi,

Guyhaṁ pātukataṁ sutaṁ mametaṁ.

Pukkusa purisassa te janinda,

Uppanno rogo arājayutto;

Bhātuñca rahogato asaṁsi,

Guyhaṁ pātukataṁ sutaṁ mametaṁ.

Ābādhoyaṁ asabbhirūpo,

Kāmindo naradevena phuṭṭho;

Puttassa rahogato asaṁsi,

Guyhaṁ pātukataṁ sutaṁ mametaṁ.

Aṭṭhavaṅkaṁ maṇiratanaṁ uḷāraṁ,

Sakko te adadā pitāmahassa;

Devindassa gataṁ tadajja hatthaṁ,

Mātuñca rahogato asaṁsi;

Guyhaṁ pātukataṁ sutaṁ mametaṁ.

Guyhassa hi guyhameva sādhu,

Na hi guyhassa pasatthamāvikammaṁ;

Anipphannatā saheyya dhīro,

Nipphannova yathāsukhaṁ bhaṇeyya.

Na guyhamatthaṁ vivareyya,

rakkheyya naṁ yathā nidhiṁ;

Na hi pātukato sādhu,

guyho attho pajānatā.

Thiyā guyhaṁ na saṁseyya,

amittassa ca paṇḍito;

Yo cāmisena saṁhīro,

hadayattheno ca yo naro.

Guyhamatthaṁ asambuddhaṁ,

sambodhayati yo naro;

Mantabhedabhayā tassa,

dāsabhūto titikkhati.

Yāvanto purisassatthaṁ,

guyhaṁ jānanti mantinaṁ;

Tāvanto tassa ubbegā,

tasmā guyhaṁ na vissaje.

Vivicca bhāseyya divā rahassaṁ,

Rattiṁ giraṁ nātivelaṁ pamuñce;

Upassutikā hi suṇanti mantaṁ,

Tasmā manto khippamupeti bhedan”ti.

Pañcapaṇḍitajātakaṁ dvādasamaṁ.