sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

13. Hatthipālajātaka

“Cirassaṁ vata passāma,

brāhmaṇaṁ devavaṇṇinaṁ;

Mahājaṭaṁ khāridharaṁ,

paṅkadantaṁ rajassiraṁ.

Cirassaṁ vata passāma,

isiṁ dhammaguṇe rataṁ;

Kāsāyavatthavasanaṁ,

vākacīraṁ paṭicchadaṁ.

Āsanaṁ udakaṁ pajjaṁ,

paṭigaṇhātu no bhavaṁ;

Agghe bhavantaṁ pucchāma,

agghaṁ kurutu no bhavaṁ”.

“Adhicca vede pariyesa vittaṁ,

Putte gahe tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya sabbaṁ,

Araññaṁ sādhu muni so pasattho”.

“Vedā na saccā na ca vittalābho,

Na puttalābhena jaraṁ vihanti;

Gandhe rase muccanamāhu santo,

Sakammunā hoti phalūpapatti”.

“Addhā hi saccaṁ vacanaṁ tavetaṁ,

Sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme,

Passeyyuṁ taṁ vassasataṁ arogaṁ”.

“Yassassa sakkhī maraṇena rāja,

Jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṁ kadāci,

Passeyyuṁ taṁ vassasataṁ arogaṁ.

Yathāpi nāvaṁ puriso dakamhi,

Ereti ce naṁ upaneti tīraṁ;

Evampi byādhī satataṁ jarā ca,

Upaneti maccaṁ vasamantakassa”.

“Paṅko ca kāmā palipo ca kāmā,

Manoharā duttarā maccudheyyā;

Etasmiṁ paṅke palipe byasannā,

Hīnattarūpā na taranti pāraṁ.

Ayaṁ pure luddamakāsi kammaṁ,

Svāyaṁ gahīto na hi mokkhito me;

Orundhiyā naṁ parirakkhissāmi,

Māyaṁ puna luddamakāsi kammaṁ”.

“Gavaṁva naṭṭhaṁ puriso yathā vane,

Anvesatī rāja apassamāno;

Evaṁ naṭṭho esukārī mamattho,

Sohaṁ kathaṁ na gaveseyyaṁ rāja.

Hiyyoti hiyyati poso,

Pareti parihāyati;

Anāgataṁ netamatthīti ñatvā,

Uppannachandaṁ ko panudeyya dhīro”.

“Passāmi vohaṁ daharaṁ kumāriṁ,

Mattūpamaṁ ketakapupphanettaṁ;

Abhuttabhoge paṭhame vayasmiṁ,

Ādāya maccu vajate kumāriṁ.

Yuvā sujāto sumukho sudassano,

Sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca gehaṁ,

Anujāna maṁ pabbajissāmi deva”.

“Sākhāhi rukkho labhate samaññaṁ,

Pahīnasākhaṁ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti,

Vāseṭṭhi bhikkhācariyāya kālo”.

“Aghasmi koñcāva yathā himaccaye,

Katāni jālāni padāliya haṁsā;

Gacchanti puttā ca patī ca mayhaṁ,

Sāhaṁ kathaṁ nānuvaje pajānaṁ”.

“Ete bhutvā vamitvā ca,

pakkamanti vihaṅgamā;

Ye ca bhutvāna vamiṁsu,

te me hatthattamāgatā.

Avamī brāhmaṇo kāme,

so tvaṁ paccāvamissasi;

Vantādo puriso rāja,

na so hoti pasaṁsiyo”.

“Paṅke ca posaṁ palipe byasannaṁ,

Balī yathā dubbalamuddhareyya;

Evampi maṁ tvaṁ udatāri bhoti,

Pañcāli gāthāhi subhāsitāhi”.

Idaṁ vatvā mahārājā,

esukārī disampati;

Raṭṭhaṁ hitvāna pabbaji,

nāgo chetvāva bandhanaṁ.

“Rājā ca pabbajjamarocayittha,

Raṭṭhaṁ pahāya naravīraseṭṭho;

Tuvampi no hohi yatheva rājā,

Amhehi guttā anusāsa rajjaṁ”.

“Rājā ca pabbajjamarocayittha,

Raṭṭhaṁ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni manoramāni.

Rājā ca pabbajjamarocayittha,

Raṭṭhaṁ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṁ jahanti;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni manoramāni.

Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṁ jahanti;

Ahampi ekā carissāmi loke,

Hitvāna kāmāni yathodhikāni.

Accenti kālā tarayanti rattiyo,

Vayoguṇā anupubbaṁ jahanti;

Ahampi ekā carissāmi loke,

Sītibhūtā sabbamaticca saṅgan”ti.

Hatthipālajātakaṁ terasamaṁ.