sutta » kn » ja » Jātaka

Vīsatinipāta

Mātaṅgavagga

14. Ayogharajātaka

“Yamekarattiṁ paṭhamaṁ,

gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti,

sagacchaṁ na nivattati.

Na yujjhamānā na balenavassitā,

Narā na jīranti na cāpi miyyare;

Sabbaṁ hidaṁ jātijarāyupaddutaṁ,

Taṁ me matī hoti carāmi dhammaṁ.

Caturaṅginiṁ senaṁ subhiṁsarūpaṁ,

Jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Hatthīhi assehi rathehi pattibhi,

Parivāritā muccare ekacceyyā;

Na maccuno muccitumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Hatthīhi assehi rathehi pattibhi,

Sūrā pabhañjanti padhaṁsayanti;

Na maccuno bhañjitumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Mattā gajā bhinnagaḷā pabhinnā,

Nagarāni maddanti janaṁ hananti;

Na maccuno madditumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Issāsino katahatthāpi vīrā,

Dūrepātī akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Sarāni khīyanti saselakānanā,

Sabbaṁ hidaṁ khīyati dīghamantaraṁ;

Sabbaṁ hidaṁ bhañjare kālapariyāyaṁ,

Taṁ me matī hoti carāmi dhammaṁ.

Sabbesa mevaṁ hi narāna nārinaṁ,

Calācalaṁ pāṇabhunodha jīvitaṁ;

Paṭova dhuttassa dumova kūlajo,

Taṁ me matī hoti carāmi dhammaṁ.

Dumapphalāneva patanti māṇavā,

Daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca,

Taṁ me matī hoti carāmi dhammaṁ.

Nāyaṁ vayo tārakarājasannibho,

Yadabbhatītaṁ gatameva dāni taṁ;

Jiṇṇassa hī natthi ratī kuto sukhaṁ,

Taṁ me matī hoti carāmi dhammaṁ.

Yakkhā pisācā athavāpi petā,

Kupitā te assasanti manusse;

Na maccuno assasitussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Yakkhe pisāce athavāpi pete,

Kupitepi te nijjhapanaṁ karonti;

Na maccuno nijjhapanaṁ karonti,

Taṁ me matī hoti carāmi dhammaṁ.

Aparādhake dūsake heṭhake ca,

Rājāno daṇḍenti viditvāna dosaṁ;

Na maccuno daṇḍayitussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Aparādhakā dūsakā heṭhakā ca,

Labhanti te rājino nijjhapetuṁ;

Na maccuno nijjhapanaṁ karonti,

Taṁ me matī hoti carāmi dhammaṁ.

Na khattiyoti na ca brāhmaṇoti,

Na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi,

Taṁ me matī hoti carāmi dhammaṁ.

Sīhā ca byagghā ca athopi dīpiyo,

Pasayha khādanti vipphandamānaṁ;

Na maccuno khāditumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Māyākārā raṅgamajjhe karontā,

Mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Āsīvisā kupitā uggatejā,

Ḍaṁsanti mārentipi te manusse;

Na maccuno ḍaṁsitumussahanti,

Taṁ me matī hoti carāmi dhammaṁ.

Āsīvisā kupitā yaṁ ḍaṁsanti,

Tikicchakā tesa visaṁ hananti;

Na maccuno daṭṭhavisaṁ hananti,

Taṁ me matī hoti carāmi dhammaṁ.

Dhammantarī vettaraṇī ca bhojo,

Visāni hantvāna bhujaṅgamānaṁ;

Suyyanti te kālakatā tatheva,

Taṁ me matī hoti carāmi dhammaṁ.

Vijjādharā ghoramadhīyamānā,

Adassanaṁ osadhehi vajanti;

Na maccurājassa vajantadassanaṁ,

Taṁ me matī hoti carāmi dhammaṁ.

Dhammo have rakkhati dhammacāriṁ,

Dhammo suciṇṇo sukhamāvahāti;

Esānisaṁso dhamme suciṇṇe,

Na duggatiṁ gacchati dhammacārī.

Na hi dhammo adhammo ca,

Ubho samavipākino;

Adhammo nirayaṁ neti,

Dhammo pāpeti suggatin”ti.

Ayogharajātakaṁ cuddasamaṁ.

Vīsatinipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Mātaṅga sambhūta sivi sirimanto,

Rohaṇa haṁsa sattigumbo bhallātiya;

Somanassa campeyya brahma pañca-

Paṇḍita cirassaṁvata ayogharāti.