sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

1. Kiṁchandajātaka

“Kiṁchando kimadhippāyo,

eko sammasi ghammani;

Kiṁ patthayāno kiṁ esaṁ,

kena atthena brāhmaṇa”.

“Yathā mahā vāridharo,

kumbho supariṇāhavā;

Tathūpamaṁ ambapakkaṁ,

vaṇṇagandharasuttamaṁ.

Taṁ vuyhamānaṁ sotena,

disvānāmalamajjhime;

Pāṇīhi naṁ gahetvāna,

agyāyatanamāhariṁ.

Tato kadalipattesu,

nikkhipitvā sayaṁ ahaṁ;

Satthena naṁ vikappetvā,

khuppipāsaṁ ahāsi me.

Sohaṁ apetadaratho,

Byantībhūto dukhakkhamo;

Assādaṁ nādhigacchāmi,

Phalesvaññesu kesuci.

Sosetvā nūna maraṇaṁ,

taṁ mamaṁ āvahissati;

Ambaṁ yassa phalaṁ sādu,

madhuraggaṁ manoramaṁ;

Yamuddhariṁ vuyhamānaṁ,

udadhismā mahaṇṇave.

Akkhātaṁ te mayā sabbaṁ,

yasmā upavasāmahaṁ;

Rammaṁ pati nisinnosmi,

puthulomāyutā puthu.

Tvañca kho meva akkhāhi,

attānamapalāyini;

Kā vā tvamasi kalyāṇi,

kissa vā tvaṁ sumajjhime.

Ruppapaṭṭapalimaṭṭhīva,

byagghīva girisānujā;

Yā santi nāriyo devesu,

devānaṁ paricārikā.

Yā ca manussalokasmiṁ,

Rūpenānvāgatitthiyo;

Rūpena te sadisī natthi,

Devesu gandhabbamanussaloke;

Puṭṭhāsi me cārupubbaṅgi,

Brūhi nāmañca bandhave”.

“Yaṁ tvaṁ pati nisinnosi,

rammaṁ brāhmaṇa kosikiṁ;

Sāhaṁ bhusālayāvutthā,

varavārivahoghasā.

Nānādumagaṇākiṇṇā,

bahukā girikandarā;

Mameva pamukhā honti,

abhisandanti pāvuse.

Atho bahū vanatodā,

nīlavārivahindharā;

Bahukā nāgavittodā,

abhisandanti vārinā.

Tā ambajambulabujā,

nīpā tālā cudumbarā;

Bahūni phalajātāni,

āvahanti abhiṇhaso.

Yaṁ kiñci ubhato tīre,

phalaṁ patati ambuni;

Asaṁsayaṁ taṁ sotassa,

phalaṁ hoti vasānugaṁ.

Etadaññāya medhāvi,

puthupañña suṇohi me;

Mā rocaya mabhisaṅgaṁ,

paṭisedha janādhipa.

Na vāhaṁ vaḍḍhavaṁ maññe,

Yaṁ tvaṁ raṭṭhābhivaḍḍhana;

Āceyyamāno rājisi,

Maraṇaṁ abhikaṅkhasi.

Tassa jānanti pitaro,

gandhabbā ca sadevakā;

Ye cāpi isayo loke,

saññatattā tapassino;

Asaṁsayaṁ tepi jānanti,

paṭṭhabhūtā yasassino”.

“Evaṁ viditvā vidū sabbadhammaṁ,

Viddhaṁsanaṁ cavanaṁ jīvitassa;

Na cīyatī tassa narassa pāpaṁ,

Sace na ceteti vadhāya tassa.

Isipūgasamaññāte,

evaṁ lokyā viditā sati;

Anariyaparisambhāse,

pāpakammaṁ jigīsasi.

Sace ahaṁ marissāmi,

tīre te puthusussoṇi;

Asaṁsayaṁ taṁ asiloko,

mayi pete āgamissati.

Tasmā hi pāpakaṁ kammaṁ,

rakkhasseva sumajjhime;

Mā taṁ sabbo jano pacchā,

pakuṭṭhāyi mayi mate”.

“Aññātametaṁ avisayhasāhi,

Attānamambañca dadāmi te taṁ;

So duccaje kāmaguṇe pahāya,

Santiñca dhammañca adhiṭṭhitosi.

Yo hitvā pubbasaññogaṁ,

pacchā saṁyojane ṭhito;

Adhammañceva carati,

pāpañcassa pavaḍḍhati.

Ehi taṁ pāpayissāmi,

kāmaṁ appossuko bhava;

Upānayāmi sītasmiṁ,

viharāhi anussuko.

Taṁ puppharasamattebhi,

vakkaṅgehi arindama;

Koñcā mayūrā diviyā,

kolaṭṭhimadhusāḷikā;

Kūjitā haṁsapūgehi,

kokilettha pabodhare.

Ambettha vippasākhaggā,

palālakhalasannibhā;

Kosambasaḷalā nīpā,

pakkatālavilambino”.

“Mālī tiriṭī kāyūrī,

aṅgadī candanussado;

Rattiṁ tvaṁ paricāresi,

divā vedesi vedanaṁ.

Soḷasitthisahassāni,

yā temā paricārikā;

Evaṁ mahānubhāvosi,

abbhuto lomahaṁsano.

Kiṁ kammamakarī pubbe,

pāpaṁ attadukhāvahaṁ;

Yaṁ karitvā manussesu,

piṭṭhimaṁsāni khādasi”.

“Ajjhenāni paṭiggayha,

kāmesu gadhito ahaṁ;

Acariṁ dīghamaddhānaṁ,

paresaṁ ahitāyahaṁ.

Yo piṭṭhimaṁsiko hoti,

evaṁ ukkacca khādati;

Yathāhaṁ ajja khādāmi,

piṭṭhimaṁsāni attano”ti.

Kiṁchandajātakaṁ paṭhamaṁ.