sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

3. Jayaddisajātaka

“Cirassaṁ vata me udapādi ajja,

Bhakkho mahā sattamibhattakāle;

Kutosi ko vāsi tadiṅgha brūhi,

Ācikkha jātiṁ vidito yathāsi”.

“Pañcālarājā migavaṁ paviṭṭho,

Jayaddiso nāma yadissuto te;

Carāmi kacchāni vanāni cāhaṁ,

Pasadaṁ imaṁ khāda mamajja muñca”.

“Seneva tvaṁ paṇasi sassamāno,

Mamesa bhakkho pasado yaṁ vadesi;

Taṁ khādiyāna pasadaṁ jighaññaṁ,

Khādissaṁ pacchā na vilāpakālo”.

“Na catthi mokkho mama nikkayena,

Gantvāna paccāgamanāya paṇhe;

Taṁ saṅgaraṁ brāhmaṇassappadāya,

Saccānurakkhī punarāvajissaṁ”.

“Kiṁ kammajātaṁ anutappate tvaṁ,

Pattaṁ samīpaṁ maraṇassa rāja;

Ācikkha me taṁ api sakkuṇemu,

Anujānituṁ āgamanāya paṇhe”.

“Katā mayā brāhmaṇassa dhanāsā,

Taṁ saṅgaraṁ paṭimukkaṁ na muttaṁ;

Taṁ saṅgaraṁ brāhmaṇassappadāya,

Saccānurakkhī punarāvajissaṁ”.

“Yā te katā brāhmaṇassa dhanāsā,

Taṁ saṅgaraṁ paṭimukkaṁ na muttaṁ;

Taṁ saṅgaraṁ brāhmaṇassappadāya,

Saccānurakkhī punarāvajassu”.

Mutto ca so porisādassa hatthā,

Gantvā sakaṁ mandiraṁ kāmakāmī;

Taṁ saṅgaraṁ brāhmaṇassappadāya,

Āmantayī puttamalīnasattaṁ.

“Ajjeva rajjaṁ abhisiñcayassu,

Dhammaṁ cara sesu paresu cāpi;

Adhammakāro ca te māhu raṭṭhe,

Gacchāmahaṁ porisādassa ñatte”.

“Kiṁ kamma kubbaṁ tava deva pāva,

Nārādhayī taṁ tadicchāmi sotuṁ;

Yamajja rajjamhi udassaye tuvaṁ,

Rajjampi niccheyyaṁ tayā vināhaṁ”.

“Na kammunā vā vacasā va tāta,

Aparādhitohaṁ tuviyaṁ sarāmi;

Sandhiñca katvā purisādakena,

Saccānurakkhī punāhaṁ gamissaṁ”.

“Ahaṁ gamissāmi idheva hohi,

Natthi tato jīvato vippamokkho;

Sace tuvaṁ gacchasiyeva rāja,

Ahampi gacchāmi ubho na homa”.

“Addhā hi tāta satānesa dhammo,

Maraṇā ca me dukkhataraṁ tadassa;

Kammāsapādo taṁ yadā pacitvā,

Pasayha khāde bhidā rukkhasūle”.

“Pāṇena te pāṇamahaṁ nimissaṁ,

Mā tvaṁ agā porisādassa ñatte;

Etañca te pāṇamahaṁ nimissaṁ,

Tasmā mataṁ jīvitassa vaṇṇemi”.

Tato have dhitimā rājaputto,

Vanditvā mātu ca pitu ca pāde;

Dukhinissa mātā nipatā pathabyā,

Pitāssa paggayha bhujāni kandati.

Taṁ gacchantaṁ tāva pitā viditvā,

Parammukho vandati pañjalīko;

“Somo ca rājā varuṇo ca rājā,

Pajāpatī candimā sūriyo ca;

Etehi gutto purisādakamhā,

Anuññāto sotthi paccehi tāta”.

“Yaṁ daṇḍakirañño gatassa mātā,

Rāmassakāsi sotthānaṁ suguttā;

Taṁ te ahaṁ sotthānaṁ karomi,

Etena saccena sarantu devā;

Anuññāto sotthi paccehi putta”.

“Āvī raho vāpi manopadosaṁ,

Nāhaṁ sare jātu malīnasatte;

Etena saccena sarantu devā,

Anuññāto sotthi paccehi bhātika”.

“Yasmā ca me anadhimanosi sāmi,

Na cāpi me manasā appiyosi;

Etena saccena sarantu devā,

Anuññāto sotthi paccehi sāmi”.

“Brahā ujū cārumukho kutosi,

Na maṁ pajānāsi vane vasantaṁ;

Luddaṁ maṁ ñatvā ‘purisādako’ti,

Ko sotthimājānamidhāvajeyya”.

“Jānāmi ludda purisādako tvaṁ,

Na taṁ na jānāmi vane vasantaṁ;

Ahañca puttosmi jayaddisassa,

Mamajja khāda pituno pamokkhā”.

“Jānāmi puttoti jayaddisassa,

Tathā hi vo mukhavaṇṇo ubhinnaṁ;

Sudukkaraññeva kataṁ tavedaṁ,

Yo mattumicche pituno pamokkhā”.

“Na dukkaraṁ kiñci mahettha maññe,

Yo mattumicche pituno pamokkhā;

Mātu ca hetu paraloka gantvā,

Sukhena saggena ca sampayutto”.

“Ahañca kho attano pāpakiriyaṁ,

Āvī raho vāpi sare na jātu;

Saṅkhātajātīmaraṇohamasmi,

Yatheva me idha tathā parattha.

Khādajja maṁ dāni mahānubhāva,

Karassu kiccāni imaṁ sarīraṁ;

Rukkhassa vā te papatāmi aggā,

Chādayamāno mayhaṁ tvamadesi maṁsaṁ”.

“Idañca te ruccati rājaputta,

Cajesi pāṇaṁ pituno pamokkhā;

Tasmā hi so tvaṁ taramānarūpo,

Sambhañja kaṭṭhāni jalehi aggiṁ”.

Tato have dhitimā rājaputto,

Dāruṁ samāhatvā mahantamaggiṁ;

Sandīpayitvā paṭivedayittha,

“Ādīpito dāni mahāyamaggi”.

“Khādajja maṁ dāni pasayhakāri,

Kiṁ maṁ muhuṁ pekkhasi haṭṭhalomo;

Tathā tathā tuyhamahaṁ karomi,

Yathā yathā maṁ chādayamāno adesi”.

“Ko tādisaṁ arahati khāditāye,

Dhamme ṭhitaṁ saccavādiṁ vadaññuṁ;

Muddhāpi tassa viphaleyya sattadhā,

Yo tādisaṁ saccavādiṁ adeyya”.

“Idañhi so brāhmaṇaṁ maññamāno,

Saso avāsesi sake sarīre;

Teneva so candimā devaputto,

Sasatthuto kāmaduhajja yakkha”.

“Cando yathā rāhumukhā pamutto,

Virocate pannaraseva bhāṇumā;

Evaṁ tuvaṁ porisādā pamutto,

Viroca kapile mahānubhāva;

Āmodayaṁ pitaraṁ mātarañca,

Sabbo ca te nandatu ñātipakkho”.

Tato have dhitimā rājaputto,

Katañjalī pariyāya porisādaṁ;

Anuññāto sotthi sukhī arogo,

Paccāgamā kapilamalīnasatto.

Taṁ negamā jānapadā ca sabbe,

Hatthārohā rathikā pattikā ca;

Namassamānā pañjalikā upāgamuṁ,

“Namatthu te dukkarakārakosī”ti.

Jayaddisajātakaṁ tatiyaṁ.