sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

4. Chaddantajātaka

“Kiṁ nu socasinuccaṅgi,

paṇḍūsi varavaṇṇini;

Milāyasi visālakkhi,

mālāva parimadditā”.

“Dohaḷo me mahārāja,

supinantenupajjhagā;

Na so sulabharūpova,

yādiso mama dohaḷo”.

“Ye keci mānusā kāmā,

idha lokasmi nandane;

Sabbe te pacurā mayhaṁ,

ahaṁ te dammi dohaḷaṁ”.

“Luddā deva samāyantu,

ye keci vijite tava;

Etesaṁ ahamakkhissaṁ,

yādiso mama dohaḷo”.

“Ime te luddakā devi,

katahatthā visāradā;

Vanaññū ca migaññū ca,

mamatthe cattajīvitā”.

“Luddaputtā nisāmetha,

yāvantettha samāgatā;

Chabbisāṇaṁ gajaṁ setaṁ,

addasaṁ supine ahaṁ;

Tassa dantehi me attho,

alābhe natthi jīvitaṁ”.

“Na no pitūnaṁ na pitāmahānaṁ,

Diṭṭho suto kuñjaro chabbisāṇo;

Yamaddasā supine rājaputtī,

Akkhāhi no yādiso hatthināgo”.

“Disā catasso vidisā catasso,

Uddhaṁ adho dasa disā imāyo;

Katamaṁ disaṁ tiṭṭhati nāgarājā,

Yamaddasā supine chabbisāṇaṁ”.

“Ito ujuṁ uttariyaṁ disāyaṁ,

Atikkamma so sattagirī brahante;

Suvaṇṇapasso nāma girī uḷāro,

Supupphito kimpurisānuciṇṇo.

Āruyha selaṁ bhavanaṁ kinnarānaṁ,

Olokaya pabbatapādamūlaṁ;

Atha dakkhasī meghasamānavaṇṇaṁ,

Nigrodharājaṁ aṭṭhasahassapādaṁ.

Tatthacchatī kuñjaro chabbisāṇo,

Sabbaseto duppasaho parebhi;

Rakkhanti naṁ aṭṭhasahassanāgā,

Īsādantā vātajavappahārino.

Tiṭṭhanti te tumūlaṁ passasantā,

Kuppanti vātassapi eritassa;

Manussabhūtaṁ pana tattha disvā,

Bhasmaṁ kareyyuṁ nāssa rajopi tassa”.

“Bahū hime rājakulamhi santi,

Piḷandhanā jātarūpassa devī;

Muttā maṇī veḷuriyāmayā ca,

Kiṁ kāhasi dantapiḷandhanena;

Māretukāmā kuñjaraṁ chabbisāṇaṁ,

Udāhu ghātessasi luddaputte”.

“Sā issitā dukkhitā casmi ludda,

Uddhañca sussāmi anussarantī;

Karohi me luddaka etamatthaṁ,

Dassāmi te gāmavarāni pañca”.

“Katthacchatī kattha mupeti ṭhānaṁ,

Vīthissa kā nhāna gatassa hoti;

Kathañhi so nhāyati nāgarājā,

Kathaṁ vijānemu gatiṁ gajassa”.

“Tattheva sā pokkharaṇī adūre,

Rammā sutitthā ca mahodikā ca;

Sampupphitā bhamaragaṇānuciṇṇā,

Ettha hi so nhāyati nāgarājā.

Sīsaṁ nahātuppalamālabhārī,

Sabbaseto puṇḍarīkattacaṅgī;

Āmodamāno gacchati sanniketaṁ,

Purakkhatvā mahesiṁ sabbabhaddaṁ”.

Tattheva so uggahetvāna vākyaṁ,

Ādāya tūṇiñca dhanuñca luddo;

Vituriyati sattagirī brahante,

Suvaṇṇapassaṁ nāma giriṁ uḷāraṁ.

Āruyha selaṁ bhavanaṁ kinnarānaṁ,

Olokayī pabbatapādamūlaṁ;

Tatthaddasā meghasamānavaṇṇaṁ,

Nigrodharājaṁ aṭṭhasahassapādaṁ.

Tatthaddasā kuñjaraṁ chabbisāṇaṁ,

Sabbasetaṁ duppasahaṁ parebhi;

Rakkhanti naṁ aṭṭhasahassanāgā,

Īsādantā vātajavappahārino.

Tatthaddasā pokkharaṇiṁ adūre,

Rammaṁ sutitthañca mahodikañca;

Sampupphitaṁ bhamaragaṇānuciṇṇaṁ,

Yattha hi so nhāyati nāgarājā.

Disvāna nāgassa gatiṁ ṭhitiñca,

Vīthissa yā nhānagatassa hoti;

Opātamāgacchi anariyarūpo,

Payojito cittavasānugāya.

Khaṇitvāna kāsuṁ phalakehi chādayi,

Attānamodhāya dhanuñca luddo;

Passāgataṁ puthusallena nāgaṁ,

Samappayī dukkaṭakammakārī.

Viddho ca nāgo koñcamanādi ghoraṁ,

Sabbe ca nāgā ninnaduṁ ghorarūpaṁ;

Tiṇañca kaṭṭhañca raṇaṁ karontā,

Dhāviṁsu te aṭṭha disā samantato.

Vadhissametanti parāmasanto,

Kāsāvamaddakkhi dhajaṁ isīnaṁ;

Dukkhena phuṭṭhassudapādi saññā,

Arahaddhajo sabbhi avajjharūpo.

“Anikkasāvo kāsāvaṁ,

yo vatthaṁ paridahissati;

Apeto damasaccena,

na so kāsāvamarahati.

Yo ca vantakasāvassa,

sīlesu susamāhito;

Upeto damasaccena,

sa ve kāsāvamarahati”.

Samappito puthusallena nāgo,

Aduṭṭhacitto luddakamajjhabhāsi;

“Kimatthayaṁ kissa vā samma hetu,

Mamaṁ vadhī kassa vāyaṁ payogo”.

“Kāsissa rañño mahesī bhadante,

Sā pūjitā rājakule subhaddā;

Taṁ addasā sā ca mamaṁ asaṁsi,

Dantehi atthoti ca maṁ avoca”.

“Bahū hi me dantayugā uḷārā,

Ye me pitūnañca pitāmahānaṁ;

Jānāti sā kodhanā rājaputtī,

Vadhatthikā veramakāsi bālā.

Uṭṭhehi tvaṁ ludda kharaṁ gahetvā,

Dante ime chinda purā marāmi;

Vajjāsi taṁ kodhanaṁ rājaputtiṁ,

‘Nāgo hato handa imassa dantā’”.

Uṭṭhāya so luddo kharaṁ gahetvā,

Chetvāna dantāni gajuttamassa;

Vaggū subhe appaṭime pathabyā,

Ādāya pakkāmi tato hi khippaṁ.

Bhayaṭṭitā nāgavadhena aṭṭā,

Ye te nāgā aṭṭha disā vidhāvuṁ;

Adisvāna posaṁ gajapaccamittaṁ,

Paccāgamuṁ yena so nāgarājā.

Te tattha kanditvā roditvāna nāgā,

Sīse sake paṁsukaṁ okiritvā;

Agamaṁsu te sabbe sakaṁ niketaṁ,

Purakkhatvā mahesiṁ sabbabhaddaṁ.

Ādāya dantāni gajuttamassa,

Vaggū subhe appaṭime pathabyā;

Suvaṇṇarājīhi samantamodare,

So luddako kāsipuraṁ upāgami;

Upanesi so rājakaññāya dante,

Nāgo hato handa imassa dantā.

Disvāna dantāni gajuttamassa,

Bhattuppiyassa purimāya jātiyā;

Tattheva tassā hadayaṁ aphāli,

Teneva sā kālamakāsi bālā.

Sambodhipatto sa mahānubhāvo,

Sitaṁ akāsi parisāya majjhe;

Pucchiṁsu bhikkhū suvimuttacittā,

“Nākāraṇe pātukaronti buddhā.

Yamaddasātha dahariṁ kumāriṁ,

Kāsāyavatthaṁ anagāriyaṁ carantiṁ;

Sā kho tadā rājakaññā ahosi,

Ahaṁ tadā nāgarājā ahosiṁ.

Ādāya dantāni gajuttamassa,

Vaggū subhe appaṭime pathabyā;

Yo luddako kāsipuraṁ upāgami,

So kho tadā devadatto ahosi”.

Anāvasūraṁ cirarattasaṁsitaṁ,

Uccāvacaṁ caritamidaṁ purāṇaṁ;

Vītaddaro vītasoko visallo,

Sayaṁ abhiññāya abhāsi buddho.

“Ahaṁ vo tena kālena,

ahosiṁ tattha bhikkhavo;

Nāgarājā tadā homi,

evaṁ dhāretha jātakan”ti.

Chaddantajātakaṁ catutthaṁ.