sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

5. Sambhavajātaka

“Rajjañca paṭipannāsma,

ādhipaccaṁ sucīrata;

Mahattaṁ pattumicchāmi,

vijetuṁ pathaviṁ imaṁ.

Dhammena no adhammena,

adhammo me na ruccati;

Kiccova dhammo carito,

rañño hoti sucīrata.

Idha cevāninditā yena,

pecca yena aninditā;

Yasaṁ devamanussesu,

yena pappomu brāhmaṇa.

Yohaṁ atthañca dhammañca,

kattumicchāmi brāhmaṇa;

Taṁ tvaṁ atthañca dhammañca,

brāhmaṇakkhāhi pucchito”.

“Nāññatra vidhurā rāja,

etadakkhātumarahati;

Yaṁ tvaṁ atthañca dhammañca,

kattumicchasi khattiya”.

“Ehi kho pahito gaccha,

vidhurassa upantikaṁ;

Nikkhañcimaṁ suvaṇṇassa,

haraṁ gaccha sucīrata;

Abhihāraṁ imaṁ dajjā,

atthadhammānusiṭṭhiyā”.

Svādhippāgā bhāradvājo,

vidhurassa upantikaṁ;

Tamaddasa mahābrahmā,

asamānaṁ sake ghare.

“Raññohaṁ pahito dūto,

korabyassa yasassino;

‘Atthaṁ dhammañca pucchesi’,

iccabravi yudhiṭṭhilo;

Taṁ tvaṁ atthañca dhammañca,

vidhurakkhāhi pucchito”.

“Gaṅgaṁ me pidahissanti,

na taṁ sakkomi brāhmaṇa;

Apidhetuṁ mahāsindhuṁ,

taṁ kathaṁ so bhavissati;

Na te sakkomi akkhātuṁ,

atthaṁ dhammañca pucchito.

Bhadrakāro ca me putto,

oraso mama atrajo;

Taṁ tvaṁ atthañca dhammañca,

gantvā pucchassu brāhmaṇa”.

Svādhippāgā bhāradvājo,

bhadrakārassupantikaṁ;

Tamaddasa mahābrahmā,

nisinnaṁ samhi vesmani.

“Raññohaṁ pahito dūto,

korabyassa yasassino;

‘Atthaṁ dhammañca pucchesi’,

iccabravi yudhiṭṭhilo;

Taṁ tvaṁ atthañca dhammañca,

bhadrakāra pabrūhi me”.

“Maṁsakājaṁ avahāya,

godhaṁ anupatāmahaṁ;

Na te sakkomi akkhātuṁ,

atthaṁ dhammañca pucchito.

Sañcayo nāma me bhātā,

kaniṭṭho me sucīrata;

Taṁ tvaṁ atthañca dhammañca,

gantvā pucchassu brāhmaṇa”.

Svādhippāgā bhāradvājo,

sañcayassa upantikaṁ;

Tamaddasa mahābrahmā,

nisinnaṁ samhi vesmani.

“Raññohaṁ pahito dūto,

korabyassa yasassino;

‘Atthaṁ dhammañca pucchesi’,

iccabravi yudhiṭṭhilo;

Taṁ tvaṁ atthañca dhammañca,

sañcayakkhāhi pucchito”.

“Sadā maṁ gilate maccu,

sāyaṁ pāto sucīrata;

Na te sakkomi akkhātuṁ,

atthaṁ dhammañca pucchito.

Sambhavo nāma me bhātā,

kaniṭṭho me sucīrata;

Taṁ tvaṁ atthañca dhammañca,

gantvā pucchassu brāhmaṇa”.

“Abbhuto vata bho dhammo,

nāyaṁ asmāka ruccati;

Tayo janā pitāputtā,

te su paññāya no vidū.

Na taṁ sakkotha akkhātuṁ,

atthaṁ dhammañca pucchitā;

Kathaṁ nu daharo jaññā,

atthaṁ dhammañca pucchito”.

“Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa.

Yathāpi cando vimalo,

gacchaṁ ākāsadhātuyā;

Sabbe tārāgaṇe loke,

ābhāya atirocati.

Evampi daharūpeto,

paññāyogena sambhavo;

Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa.

Yathāpi rammako māso,

gimhānaṁ hoti brāhmaṇa;

Atevaññehi māsehi,

dumapupphehi sobhati.

Evampi daharūpeto,

paññāyogena sambhavo;

Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa.

Yathāpi himavā brahme,

pabbato gandhamādano;

Nānārukkhehi sañchanno,

mahābhūtagaṇālayo;

Osadhehi ca dibbehi,

disā bhāti pavāti ca.

Evampi daharūpeto,

paññāyogena sambhavo;

Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa.

Yathāpi pāvako brahme,

accimālī yasassimā;

Jalamāno vane gacche,

analo kaṇhavattanī.

Ghatāsano dhūmaketu,

uttamāhevanandaho;

Nisīthe pabbataggasmiṁ,

pahūtedho virocati.

Evampi daharūpeto,

paññāyogena sambhavo;

Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa.

Javena bhadraṁ jānanti,

balībaddañca vāhiye;

Dohena dhenuṁ jānanti,

bhāsamānañca paṇḍitaṁ.

Evampi daharūpeto,

paññāyogena sambhavo;

Mā naṁ daharoti uññāsi,

apucchitvāna sambhavaṁ;

Pucchitvā sambhavaṁ jaññā,

atthaṁ dhammañca brāhmaṇa”.

Svādhippāgā bhāradvājo,

sambhavassa upantikaṁ;

Tamaddasa mahābrahmā,

kīḷamānaṁ bahīpure.

“Raññohaṁ pahito dūto,

korabyassa yasassino;

‘Atthaṁ dhammañca pucchesi’,

iccabravi yudhiṭṭhilo;

Taṁ tvaṁ atthañca dhammañca,

sambhavakkhāhi pucchito”.

“Taggha te ahamakkhissaṁ,

yathāpi kusalo tathā;

Rājā ca kho taṁ jānāti,

yadi kāhati vā na vā.

‘Ajja suve’ti saṁseyya,

raññā puṭṭho sucīrata;

Mā katvā avasī rājā,

atthe jāte yudhiṭṭhilo.

Ajjhattaññeva saṁseyya,

raññā puṭṭho sucīrata;

Kummaggaṁ na niveseyya,

yathā mūḷho acetaso.

Attānaṁ nātivatteyya,

adhammaṁ na samācare;

Atitthe nappatāreyya,

anatthe na yuto siyā.

Yo ca etāni ṭhānāni,

kattuṁ jānāti khattiyo;

Sadā so vaḍḍhate rājā,

sukkapakkheva candimā.

Ñātīnañca piyo hoti,

mittesu ca virocati;

Kāyassa bhedā sappañño,

saggaṁ so upapajjatī”ti.

Sambhavajātakaṁ pañcamaṁ.