sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

7. Dakarakkhasajātaka

“Sace vo vuyhamānānaṁ,

sattannaṁ udakaṇṇave;

Manussabalimesāno,

nāvaṁ gaṇheyya rakkhaso;

Anupubbaṁ kathaṁ datvā,

muñcesi dakarakkhasā”.

“Mātaraṁ paṭhamaṁ dajjaṁ,

Bhariyaṁ datvāna bhātaraṁ;

Tato sahāyaṁ datvāna,

Pañcamaṁ dajjaṁ brāhmaṇaṁ;

Chaṭṭhāhaṁ dajjamattānaṁ,

Neva dajjaṁ mahosadhaṁ”.

“Posetā te janettī ca,

dīgharattānukampikā;

Chabbhī tayi padussati,

paṇḍitā atthadassinī;

Aññaṁ upanisaṁ katvā,

vadhā taṁ parimocayi.

Taṁ tādisiṁ pāṇadadiṁ,

orasaṁ gabbhadhāriniṁ;

Mātaraṁ kena dosena,

dajjāsi dakarakkhino”.

“Daharā viyalaṅkāraṁ,

dhāreti apiḷandhanaṁ;

Dovārike anīkaṭṭhe,

ativelaṁ pajagghati.

Athopi paṭirājūnaṁ,

sayaṁ dūtāni sāsati;

Mātaraṁ tena dosena,

dajjāhaṁ dakarakkhino”.

“Itthigumbassa pavarā,

accantaṁ piyabhāṇinī;

Anuggatā sīlavatī,

chāyāva anapāyinī.

Akkodhanā puññavatī,

paṇḍitā atthadassinī;

Ubbariṁ kena dosena,

dajjāsi dakarakkhino”.

“Khiḍḍāratisamāpannaṁ,

anatthavasamāgataṁ;

Sā maṁ sakāna puttānaṁ,

ayācaṁ yācate dhanaṁ.

Sohaṁ dadāmi sāratto,

bahuṁ uccāvacaṁ dhanaṁ;

Suduccajaṁ cajitvāna,

pacchā socāmi dummano;

Ubbariṁ tena dosena,

dajjāhaṁ dakarakkhino”.

“Yenocitā janapadā,

ānītā ca paṭiggahaṁ;

Ābhataṁ pararajjebhi,

abhiṭṭhāya bahuṁ dhanaṁ.

Dhanuggahānaṁ pavaraṁ,

sūraṁ tikhiṇamantinaṁ;

Bhātaraṁ kena dosena,

dajjāsi dakarakkhino”.

“Yenocitā janapadā,

ānītā ca paṭiggahaṁ;

Ābhataṁ pararajjebhi,

abhiṭṭhāya bahuṁ dhanaṁ.

Dhanuggahānaṁ pavaro,

sūro tikhiṇamanti ca;

Mayāyaṁ sukhito rājā,

atimaññati dārako.

Upaṭṭhānampi me ayye,

na so eti yathā pure;

Bhātaraṁ tena dosena,

dajjāhaṁ dakarakkhino”.

“Ekarattena ubhayo,

tvañceva dhanusekha ca;

Ubho jātettha pañcālā,

sahāyā susamāvayā.

Cariyā taṁ anubandhittho,

ekadukkhasukho tava;

Ussukko te divārattiṁ,

sabbakiccesu byāvaṭo;

Sahāyaṁ kena dosena,

dajjāsi dakarakkhino”.

“Cariyā maṁ ayaṁ ayye,

pajagghittho mayā saha;

Ajjāpi tena vaṇṇena,

ativelaṁ pajagghati.

Ubbariyāpihaṁ ayye,

mantayāmi rahogato;

Anāmanto pavisati,

pubbe appaṭivedito.

Laddhadvāro katokāso,

ahirikaṁ anādaraṁ;

Sahāyaṁ tena dosena,

dajjāhaṁ dakarakkhino”.

“Kusalo sabbanimittānaṁ,

rutaññū āgatāgamo;

Uppāte supine yutto,

niyyāne ca pavesane.

Paṭṭho bhūmantalikkhasmiṁ,

Nakkhattapadakovido;

Brāhmaṇaṁ kena dosena,

Dajjāsi dakarakkhino”.

“Parisāyampi me ayye,

ummīlitvā udikkhati;

Tasmā accabhamuṁ luddaṁ,

dajjāhaṁ dakarakkhino”.

“Sasamuddapariyāyaṁ,

mahiṁ sāgarakuṇḍalaṁ;

Vasundharaṁ āvasasi,

amaccaparivārito.

Cāturanto mahāraṭṭho,

vijitāvī mahabbalo;

Pathabyā ekarājāsi,

yaso te vipulaṁ gato.

Soḷasitthisahassāni,

āmuttamaṇikuṇḍalā;

Nānājanapadā nārī,

devakaññūpamā subhā.

Evaṁ sabbaṅgasampannaṁ,

sabbakāmasamiddhinaṁ;

Sukhitānaṁ piyaṁ dīghaṁ,

jīvitaṁ āhu khattiya.

Atha tvaṁ kena vaṇṇena,

kena vā pana hetunā;

Paṇḍitaṁ anurakkhanto,

pāṇaṁ cajasi duccajaṁ”.

“Yatopi āgato ayye,

mama hatthaṁ mahosadho;

Nābhijānāmi dhīrassa,

anumattampi dukkaṭaṁ.

Sace ca kismici kāle,

maraṇaṁ me pure siyā;

So me putte paputte ca,

sukhāpeyya mahosadho.

Anāgataṁ paccuppannaṁ,

sabbamatthampi passati;

Anāparādhakammantaṁ,

na dajjaṁ dakarakkhino”.

“Idaṁ suṇātha pañcālā,

cūḷaneyyassa bhāsitaṁ;

Paṇḍitaṁ anurakkhanto,

pāṇaṁ cajati duccajaṁ.

Mātu bhariyāya bhātucca,

sakhino brāhmaṇassa ca;

Attano cāpi pañcālo,

channaṁ cajati jīvitaṁ.

Evaṁ mahatthikā paññā,

nipuṇā sādhucintinī;

Diṭṭhadhammahitatthāya,

samparāyasukhāya cā”ti.

Dakarakkhasajātakaṁ sattamaṁ.