sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

9. Sambulājātaka

“Kā vedhamānā girikandarāyaṁ,

Ekā tuvaṁ tiṭṭhasi saṁhitūru;

Puṭṭhāsi me pāṇipameyyamajjhe,

Akkhāhi me nāmañca bandhave ca.

Obhāsayaṁ vanaṁ rammaṁ,

sīhabyagghanisevitaṁ;

Kā vā tvamasi kalyāṇi,

kassa vā tvaṁ sumajjhime;

Abhivādemi taṁ bhadde,

dānavāhaṁ namatthu te”.

“Yo putto kāsirājassa,

sotthisenoti taṁ vidū;

Tassāhaṁ sambulā bhariyā,

evaṁ jānāhi dānava;

Abhivādemi taṁ bhante,

sambulāhaṁ namatthu te.

Vedehaputto bhaddante,

vane vasati āturo;

Tamahaṁ rogasammattaṁ,

ekā ekaṁ upaṭṭhahaṁ.

Ahañca vanamuñchāya,

Madhumaṁsaṁ migābilaṁ;

Yadāharāmi taṁ bhakkho,

Tassa nūnajja nādhati”.

“Kiṁ vane rājaputtena,

āturena karissasi;

Sambule pariciṇṇena,

ahaṁ bhattā bhavāmi te”.

“Sokaṭṭāya durattāya,

kiṁ rūpaṁ vijjate mama;

Aññaṁ pariyesa bhaddante,

abhirūpataraṁ mayā”.

“Ehimaṁ girimāruyha,

bhariyā me catussatā;

Tāsaṁ tvaṁ pavarā hohi,

sabbakāmasamiddhinī.

Nūna tārakavaṇṇābhe,

yaṁ kiñci manasicchasi;

Sabbaṁ taṁ pacuraṁ mayhaṁ,

ramassvajja mayā saha.

No ce tuvaṁ maheseyyaṁ,

Sambule kārayissasi;

Alaṁ tvaṁ pātarāsāya,

Paṇhe bhakkhā bhavissasi”.

Tañca sattajaṭo luddo,

kaḷāro purisādako;

Vane nāthaṁ apassantiṁ,

sambulaṁ aggahī bhuje.

Adhipannā pisācena,

luddenāmisacakkhunā;

Sā ca sattuvasaṁ pattā,

patimevānusocati.

“Na me idaṁ tathā dukkhaṁ,

yaṁ maṁ khādeyya rakkhaso;

Yañca me ayyaputtassa,

mano hessati aññathā.

Na santi devā pavasanti nūna,

Na hi nūna santi idha lokapālā;

Sahasā karontānamasaññatānaṁ,

Na hi nūna santi paṭisedhitāro”.

“Itthīnamesā pavarā yasassinī,

Santā samā aggirivuggatejā;

Tañce tuvaṁ rakkhasādesi kaññaṁ,

Muddhā ca hi sattadhā te phaleyya;

Mā tvaṁ dahī muñca patibbatāya”.

Sā ca assamamāgacchi,

pamuttā purisādakā;

Nīḷaṁ paḷinaṁ sakuṇīva,

gatasiṅgaṁva ālayaṁ.

Sā tattha paridevesi,

rājaputtī yasassinī;

Sambulā utumattakkhā,

vane nāthaṁ apassantī.

Samaṇe brāhmaṇe vande,

sampannacaraṇe ise;

Rājaputtaṁ apassantī,

“tumhaṁmhi saraṇaṁ gatā”.

Vande sīhe ca byagghe ca,

ye ca aññe vane migā;

Rājaputtaṁ apassantī,

“tumhaṁmhi saraṇaṁ gatā”.

Tiṇā latāni osadhyo,

pabbatāni vanāni ca;

Rājaputtaṁ apassantī,

“tumhaṁmhi saraṇaṁ gatā”.

Vande indīvarīsāmaṁ,

rattiṁ nakkhattamāliniṁ;

Rājaputtaṁ apassantī,

“tumhaṁmhi saraṇaṁ gatā”.

Vande bhāgīrathiṁ gaṅgaṁ,

savantīnaṁ paṭiggahaṁ;

Rājaputtaṁ apassantī,

“tumhaṁmhi saraṇaṁ gatā”.

Vande ahaṁ pabbatarājaseṭṭhaṁ,

Himavantaṁ siluccayaṁ;

Rājaputtaṁ apassantī,

“Tumhaṁmhi saraṇaṁ gatā”.

“Atisāyaṁ vatāgacchi,

rājaputti yasassini;

Kena nujja samāgacchi,

ko te piyataro mayā”.

“Idaṁ khohaṁ tadāvocaṁ,

gahitā tena sattunā;

Na me idaṁ tathā dukkhaṁ,

yaṁ maṁ khādeyya rakkhaso;

Yañca me ayyaputtassa,

mano hessati aññathā”.

“Corīnaṁ bahubuddhīnaṁ,

yāsu saccaṁ sudullabhaṁ;

Thīnaṁ bhāvo durājāno,

macchassevodake gataṁ”.

“Tathā maṁ saccaṁ pāletu,

pālayissati ce mamaṁ;

Yathāhaṁ nābhijānāmi,

aññaṁ piyataraṁ tayā;

Etena saccavajjena,

byādhi te vūpasammatu”.

“Ye kuñjarā sattasatā uḷārā,

Rakkhanti rattindivamuyyutāvudhā;

Dhanuggahānañca satāni soḷasa,

Kathaṁvidhe passasi bhadde sattavo”.

“Alaṅkatāyo padumuttarattacā,

Virāgitā passati haṁsagaggarā;

Tāsaṁ suṇitvā mitagītavāditaṁ,

Na dāni me tāta tathā yathā pure.

Suvaṇṇasaṅkaccadharā suviggahā,

Alaṅkatā mānusiyaccharūpamā;

Senopiyā tāta aninditaṅgiyo,

Khattiyakaññā paṭilobhayanti naṁ.

Sace ahaṁ tāta tathā yathā pure,

Patiṁ tamuñchāya punā vane bhare;

Sammānaye maṁ na ca maṁ vimānaye,

Itopi me tāta tato varaṁ siyā.

Yamannapāne vipulasmi ohite,

Nārī vimaṭṭhābharaṇā alaṅkatā;

Sabbaṅgupetā patino ca appiyā,

Abajjha tassā maraṇaṁ tato varaṁ.

Api ce daliddā kapaṇā anāḷhiyā,

Kaṭādutīyā patino ca sā piyā;

Sabbaṅgupetāyapi appiyāya,

Ayameva seyyā kapaṇāpi yā piyā”.

“Sudullabhitthī purisassa yā hitā,

Bhattitthiyā dullabho yo hito ca;

Hitā ca te sīlavatī ca bhariyā,

Janinda dhammaṁ cara sambulāya”.

“Sace tuvaṁ vipule laddhabhoge,

Issāvatiṇṇā maraṇaṁ upesi;

Ahañca te bhadde imā rājakaññā,

Sabbe te vacanakarā bhavāmā”ti.

Sambulājātakaṁ navamaṁ.