sutta » kn » ja » Jātaka

Tiṁsanipāta

Kiṁchandavagga

10. Gandhatindukajātaka

“Appamādo amataṁ padaṁ,

Pamādo maccuno padaṁ;

Appamattā na mīyanti,

Ye pamattā yathā matā.

Madā pamādo jāyetha,

pamādā jāyate khayo;

Khayā padosā jāyanti,

mā pamādo bharatūsabha.

Bahū hi khattiyā jīnā,

atthaṁ raṭṭhaṁ pamādino;

Athopi gāmino gāmā,

anagārā agārino.

Khattiyassa pamattassa,

raṭṭhasmiṁ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti,

rañño taṁ vuccate aghaṁ.

Nesa dhammo mahārāja,

ativelaṁ pamajjasi;

Iddhaṁ phītaṁ janapadaṁ,

corā viddhaṁsayanti naṁ.

Na te puttā bhavissanti,

na hiraññaṁ na dhāniyaṁ;

Raṭṭhe viluppamānamhi,

sabbabhogehi jiyyasi.

Sabbabhogā parijiṇṇaṁ,

rājānaṁ vāpi khattiyaṁ;

Ñātimittā suhajjā ca,

na taṁ maññanti māniyaṁ.

Hatthārohā anikaṭṭhā,

rathikā pattikārakā;

Tamevamupajīvantā,

na taṁ maññanti māniyaṁ.

Asaṁvihitakammantaṁ,

bālaṁ dummantimantinaṁ;

Sirī jahati dummedhaṁ,

jiṇṇaṁva urago tacaṁ.

Susaṁvihitakammantaṁ,

kāluṭṭhāyiṁ atanditaṁ;

Sabbe bhogābhivaḍḍhanti,

gāvo sausabhāmiva.

Upassutiṁ mahārāja,

raṭṭhe janapade cara;

Tattha disvā ca sutvā ca,

tato taṁ paṭipajjasi”.

“Evaṁ vedetu pañcālo,

saṅgāme saramappito;

Yathāhamajja vedemi,

kaṇṭakena samappito”.

“Jiṇṇo dubbalacakkhūsi,

na rūpaṁ sādhu passasi;

Kiṁ tattha brahmadattassa,

yaṁ taṁ maggeyya kaṇṭako”.

“Bahvettha brahmadattassa,

Sohaṁ maggasmi brāhmaṇa;

Arakkhitā jānapadā,

Adhammabalinā hatā.

Rattiñhi corā khādanti,

divā khādanti tuṇḍiyā;

Raṭṭhasmiṁ kūṭarājassa,

bahu adhammiko jano.

Etādise bhaye jāte,

bhayaṭṭā tāta māṇavā;

Nillenakāni kubbanti,

vane āhatva kaṇṭakaṁ”.

“Kadāssu nāmayaṁ rājā,

brahmadatto marissati;

Yassa raṭṭhamhi jiyyanti,

appatikā kumārikā”.

“Dubbhāsitañhi te jammi,

anatthapadakovide;

Kuhiṁ rājā kumārīnaṁ,

bhattāraṁ pariyesati”.

“Na me dubbhāsitaṁ brahme,

kovidatthapadā ahaṁ;

Arakkhitā jānapadā,

adhammabalinā hatā.

Rattiñhi corā khādanti,

divā khādanti tuṇḍiyā;

Raṭṭhasmiṁ kūṭarājassa,

bahu adhammiko jano;

Dujjīve dubbhare dāre,

kuto bhattā kumāriyo”.

“Evaṁ sayatu pañcālo,

saṅgāme sattiyā hato;

Yathāyaṁ kapaṇo seti,

hato phālena sāliyo”.

“Adhammena tuvaṁ jamma,

brahmadattassa kujjhasi;

Yo tvaṁ sapasi rājānaṁ,

aparajjhitvāna attano”.

“Dhammena brahmadattassa,

ahaṁ kujjhāmi brāhmaṇa;

Arakkhitā jānapadā,

adhammabalinā hatā.

Rattiñhi corā khādanti,

divā khādanti tuṇḍiyā;

Raṭṭhasmiṁ kūṭarājassa,

bahu adhammiko jano.

Sā nūna puna re pakkā,

vikāle bhattamāhari;

Bhattahāriṁ apekkhanto,

hato phālena sāliyo”.

“Evaṁ haññatu pañcālo,

saṅgāme asinā hato;

Yathāhamajja pahato,

khīrañca me pavaṭṭitaṁ”.

“Yaṁ pasu khīraṁ chaḍḍeti,

pasupālaṁ vihiṁsati;

Kiṁ tattha brahmadattassa,

yaṁ no garahate bhavaṁ”.

“Gārayho brahme pañcālo,

brahmadattassa rājino;

Arakkhitā jānapadā,

adhammabalinā hatā.

Rattiñhi corā khādanti,

divā khādanti tuṇḍiyā;

Raṭṭhasmiṁ kūṭarājassa,

bahu adhammiko jano.

Caṇḍā aṭanakā gāvī,

yaṁ pure na duhāmase;

Taṁ dāni ajja dohāma,

khīrakāmehupaddutā”.

“Evaṁ kandatu pañcālo,

viputto vippasukkhatu;

Yathāyaṁ kapaṇā gāvī,

viputtā paridhāvati”.

“Yaṁ pasu pasupālassa,

sambhameyya raveyya vā;

Ko nīdha aparādhatthi,

brahmadattassa rājino”.

“Aparādho mahābrahme,

brahmadattassa rājino;

Arakkhitā jānapadā,

adhammabalinā hatā.

Rattiñhi corā khādanti,

divā khādanti tuṇḍiyā;

Raṭṭhasmiṁ kūṭarājassa,

bahu adhammiko jano;

Kathaṁ no asikosatthā,

khīrapā haññate pajā”.

“Evaṁ khajjatu pañcālo,

hato yuddhe saputtako;

Yathāhamajja khajjāmi,

gāmikehi araññajo”.

“Na sabbabhūtesu vidhenti rakkhaṁ,

Rājāno maṇḍūka manussaloke;

Nettāvatā rājā adhammacārī,

Yaṁ tādisaṁ jīvamadeyyu dhaṅkā”.

“Adhammarūpo vata brahmacārī,

Anuppiyaṁ bhāsasi khattiyassa;

Viluppamānāya puthuppajāya,

Pūjesi rājaṁ paramappamādaṁ.

Sace idaṁ brahme surajjakaṁ siyā,

Phītaṁ raṭṭhaṁ muditaṁ vippasannaṁ;

Bhutvā baliṁ aggapiṇḍañca kākā,

Na mādisaṁ jīvamadeyyu dhaṅkā”ti.

Gandhatindukajātakaṁ dasamaṁ.

Tiṁsanipātaṁ niṭṭhitaṁ.

Tassuddānaṁ

Kiṁchanda kumbha jayaddisa chaddanta,

Atha paṇḍitasambhava sirakapi;

Dakarakkhasa paṇḍaranāgavaro,

Atha sambula tindukadevasutoti.

Jātakapāḷiyā paṭhamo bhāgo niṭṭhito.