sutta » kn » ja » Jātaka

Cattālīsanipāta

Tesakuṇavagga

1. Tesakuṇajātaka

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

“Vessantaraṁ taṁ pucchāmi,

sakuṇa bhaddamatthu te;

Rajjaṁ kāretukāmena,

kiṁ su kiccaṁ kataṁ varaṁ”.

“Cirassaṁ vata maṁ tāto,

kaṁso bārāṇasiggaho;

Pamatto appamattaṁ maṁ,

pitā puttaṁ acodayi.

Paṭhameneva vitathaṁ,

kodhaṁ hāsaṁ nivāraye;

Tato kiccāni kāreyya,

taṁ vataṁ āhu khattiya.

Yaṁ tvaṁ tāta tapokammaṁ,

Pubbe katamasaṁsayaṁ;

Ratto duṭṭho ca yaṁ kayirā,

Na taṁ kayirā tato puna.

Khattiyassa pamattassa,

raṭṭhasmiṁ raṭṭhavaḍḍhana;

Sabbe bhogā vinassanti,

rañño taṁ vuccate aghaṁ.

Sirī tāta alakkhī ca,

pucchitā etadabravuṁ;

Uṭṭhānavīriye pose,

ramāhaṁ anusūyake.

Usūyake duhadaye,

purise kammadussake;

Kāḷakaṇṇī mahārāja,

ramati cakkabhañjanī.

So tvaṁ sabbesu suhadayo,

sabbesaṁ rakkhito bhava;

Alakkhiṁ nuda mahārāja,

lakkhyā bhava nivesanaṁ.

Sa lakkhīdhitisampanno,

puriso hi mahaggato;

Amittānaṁ kāsipati,

mūlaṁ aggañca chindati.

Sakkopi hi bhūtapati,

uṭṭhāne nappamajjati;

Sa kalyāṇe dhitiṁ katvā,

uṭṭhāne kurute mano.

Gandhabbā pitaro devā,

sājīvā honti tādino;

Uṭṭhāhato appamajjato,

anutiṭṭhanti devatā.

So appamatto akkuddho,

tāta kiccāni kāraya;

Vāyamassu ca kiccesu,

nālaso vindate sukhaṁ.

Tattheva te vattapadā,

esāva anusāsanī;

Alaṁ mitte sukhāpetuṁ,

amittānaṁ dukhāya ca”.

“Sakkhisi tvaṁ kuṇḍalini,

maññasi khattabandhuni;

Rajjaṁ kāretukāmena,

kiṁ su kiccaṁ kataṁ varaṁ”.

“Dveva tāta padakāni,

yattha sabbaṁ patiṭṭhitaṁ;

Aladdhassa ca yo lābho,

laddhassa cānurakkhaṇā.

Amacce tāta jānāhi,

dhīre atthassa kovide;

Anakkhākitave tāta,

asoṇḍe avināsake.

Yo ca taṁ tāta rakkheyya,

dhanaṁ yañceva te siyā;

Sūtova rathaṁ saṅgaṇhe,

so te kiccāni kāraye.

Susaṅgahitantajano,

sayaṁ vittaṁ avekkhiya;

Nidhiñca iṇadānañca,

na kare parapattiyā.

Sayaṁ āyaṁ vayaṁ jaññā,

sayaṁ jaññā katākataṁ;

Niggaṇhe niggahārahaṁ,

paggaṇhe paggahārahaṁ.

Sayaṁ jānapadaṁ atthaṁ,

anusāsa rathesabha;

Mā te adhammikā yuttā,

dhanaṁ raṭṭhañca nāsayuṁ.

Mā ca vegena kiccāni,

karosi kārayesi vā;

Vegasā hi kataṁ kammaṁ,

mando pacchānutappati.

Mā te adhisare muñca,

subāḷhamadhikopitaṁ;

Kodhasā hi bahū phītā,

kulā akulataṁ gatā.

Mā tāta issaromhīti,

anatthāya patārayi;

Itthīnaṁ purisānañca,

mā te āsi dukhudrayo.

Apetalomahaṁsassa,

rañño kāmānusārino;

Sabbe bhogā vinassanti,

rañño taṁ vuccate aghaṁ.

Tattheva te vattapadā,

esāva anusāsanī;

Dakkhassudāni puññakaro,

asoṇḍo avināsako;

Sīlavāssu mahārāja,

dussīlo vinipātiko”.

“Apucchimha kosiyagottaṁ,

kuṇḍaliniṁ tatheva ca;

Tvaṁ dāni vadehi jambuka,

balānaṁ balamuttamaṁ”.

“Balaṁ pañcavidhaṁ loke,

purisasmiṁ mahaggate;

Tattha bāhubalaṁ nāma,

carimaṁ vuccate balaṁ.

Bhogabalañca dīghāvu,

dutiyaṁ vuccate balaṁ;

Amaccabalañca dīghāvu,

tatiyaṁ vuccate balaṁ.

Abhijaccabalaṁ ceva,

taṁ catutthaṁ asaṁsayaṁ;

Yāni cetāni sabbāni,

adhigaṇhāti paṇḍito.

Taṁ balānaṁ balaṁ seṭṭhaṁ,

aggaṁ paññābalaṁ balaṁ;

Paññābalenupatthaddho,

atthaṁ vindati paṇḍito.

Api ce labhati mando,

phītaṁ dharaṇimuttamaṁ;

Akāmassa pasayhaṁ vā,

añño taṁ paṭipajjati.

Abhijātopi ce hoti,

rajjaṁ laddhāna khattiyo;

Duppañño hi kāsipati,

sabbenapi na jīvati.

Paññāva sutaṁ vinicchinī,

Paññā kitti silokavaḍḍhanī;

Paññāsahito naro idha,

Api dukkhe sukhāni vindati.

Paññañca kho asussūsaṁ,

na koci adhigacchati;

Bahussutaṁ anāgamma,

dhammaṭṭhaṁ avinibbhujaṁ.

Yo ca dhammavibhaṅgaññū,

kāluṭṭhāyī matandito;

Anuṭṭhahati kālena,

kammaphalaṁ tassijjhati.

Anāyatanasīlassa,

anāyatanasevino;

Na nibbindiyakārissa,

sammadattho vipaccati.

Ajjhattañca payuttassa,

tathāyatanasevino;

Anibbindiyakārissa,

sammadattho vipaccati.

Yogappayogasaṅkhātaṁ,

sambhatassānurakkhaṇaṁ;

Tāni tvaṁ tāta sevassu,

mā akammāya randhayi;

Akammunā hi dummedho,

naḷāgāraṁva sīdati”.

“Dhammaṁ cara mahārāja,

mātāpitūsu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

puttadāresu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

mittāmaccesu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

vāhanesu balesu ca;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

gāmesu nigamesu ca;

…pe…

Dhammaṁ cara mahārāja,

raṭṭhesu janapadesu ca;

…pe…

Dhammaṁ cara mahārāja,

samaṇabrāhmaṇesu ca;

…pe…

Dhammaṁ cara mahārāja,

migapakkhīsu khattiya;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

dhammo ciṇṇo sukhāvaho;

Idha dhammaṁ caritvāna,

rāja saggaṁ gamissasi.

Dhammaṁ cara mahārāja,

Saindā devā sabrahmakā;

Suciṇṇena divaṁ pattā,

Mā dhammaṁ rāja pāmado.

Tattheva te vattapadā,

Esāva anusāsanī;

Sappaññasevī kalyāṇī,

Samattaṁ sāma taṁ vidū”ti.

Tesakuṇajātakaṁ paṭhamaṁ.