sutta » kn » ja » Jātaka

Cattālīsanipāta

Tesakuṇavagga

2. Sarabhaṅgajātaka

“Alaṅkatā kuṇḍalino suvatthā,

Veḷuriyamuttātharukhaggabandhā;

Rathesabhā tiṭṭhatha ke nu tumhe,

Kathaṁ vo jānanti manussaloke”.

“Ahamaṭṭhako bhīmaratho panāyaṁ,

Kāliṅgarājā pana uggatoyaṁ;

Susaññatānaṁ isīnaṁ dassanāya,

Idhāgatā pucchitāyemha pañhe”.

“Vehāyasaṁ tiṭṭhasi antalikkhe,

Pathaddhuno pannaraseva cando;

Pucchāmi taṁ yakkha mahānubhāva,

Kathaṁ taṁ jānanti manussaloke”.

“Yamāhu devesu sujampatīti,

Maghavāti taṁ āhu manussaloke;

Sa devarājā idamajja patto,

Susaññatānaṁ isīnaṁ dassanāya”.

“Dūre sutā no isayo samāgatā,

Mahiddhikā iddhiguṇūpapannā;

Vandāmi te ayire pasannacitto,

Ye jīvalokettha manussaseṭṭhā”.

“Gandho isīnaṁ ciradikkhitānaṁ,

Kāyā cuto gacchati mālutena;

Ito paṭikkamma sahassanetta,

Gandho isīnaṁ asuci devarāja”.

“Gandho isīnaṁ ciradikkhitānaṁ,

Kāyā cuto gacchatu mālutena;

Vicitrapupphaṁ surabhiṁva mālaṁ,

Gandhañca etaṁ pāṭikaṅkhāma bhante;

Na hettha devā paṭikkūlasaññino”.

“Purindado bhūtapatī yasassī,

Devānamindo sakko maghavā sujampati;

Sa devarājā asuragaṇappamaddano,

Okāsamākaṅkhati pañha pucchituṁ.

Ko nevimesaṁ idha paṇḍitānaṁ,

Pañhe puṭṭho nipuṇe byākarissati;

Tiṇṇañca raññaṁ manujādhipānaṁ,

Devānamindassa ca vāsavassa”.

“Ayaṁ isi sarabhaṅgo tapassī,

Yato jāto virato methunasmā;

Āceraputto suvinītarūpo,

So nesaṁ pañhāni viyākarissati”.

“Koṇḍañña pañhāni viyākarohi,

Yācanti taṁ isayo sādhurūpā;

Koṇḍañña eso manujesu dhammo,

Yaṁ vuddhamāgacchati esa bhāro”.

“Katāvakāsā pucchantu bhonto,

Yaṁ kiñci pañhaṁ manasābhipatthitaṁ;

Ahañhi taṁ taṁ vo viyākarissaṁ,

Ñatvā sayaṁ lokamimaṁ parañca”.

Tato ca maghavā sakko,

atthadassī purindado;

Apucchi paṭhamaṁ pañhaṁ,

yañcāsi abhipatthitaṁ.

“Kiṁ sū vadhitvā na kadāci socati,

Kissappahānaṁ isayo vaṇṇayanti;

Kassīdha vuttaṁ pharusaṁ khametha,

Akkhāhi me koṇḍañña etamatthaṁ”.

“Kodhaṁ vadhitvā na kadāci socati,

Makkhappahānaṁ isayo vaṇṇayanti;

Sabbesaṁ vuttaṁ pharusaṁ khametha,

Etaṁ khantiṁ uttamamāhu santo”.

“Sakkā ubhinnaṁ vacanaṁ titikkhituṁ,

Sadisassa vā seṭṭhatarassa vāpi;

Kathaṁ nu hīnassa vaco khametha,

Akkhāhi me koṇḍañña etamatthaṁ”.

“Bhayā hi seṭṭhassa vaco khametha,

Sārambhahetū pana sādisassa;

Yo cīdha hīnassa vaco khametha,

Etaṁ khantiṁ uttamamāhu santo”.

“Kathaṁ vijaññā catupattharūpaṁ,

Seṭṭhaṁ sarikkhaṁ athavāpi hīnaṁ;

Virūparūpena caranti santo,

Tasmā hi sabbesaṁ vaco khametha”.

“Na hetamatthaṁ mahatīpi senā,

Sarājikā yujjhamānā labhetha;

Yaṁ khantimā sappuriso labhetha,

Khantī balassūpasamanti verā”.

“Subhāsitaṁ te anumodiyāna,

Aññaṁ taṁ pucchāmi tadiṅgha brūhi;

Yathā ahuṁ daṇḍakī nāḷikero,

Athajjuno kalābu cāpi rājā;

Tesaṁ gatiṁ brūhi supāpakamminaṁ,

Katthūpapannā isinaṁ viheṭhakā”.

“Kisañhi vacchaṁ avakiriya daṇḍakī,

Ucchinnamūlo sajano saraṭṭho;

Kukkuḷanāme nirayamhi paccati,

Tassa phuliṅgāni patanti kāye.

Yo saññate pabbajite aheṭhayi,

Dhammaṁ bhaṇante samaṇe adūsake;

Taṁ nāḷikeraṁ sunakhā parattha,

Saṅgamma khādanti viphandamānaṁ.

Athajjuno niraye sattisūle,

Avaṁsiro patito uddhampādo;

Aṅgīrasaṁ gotamaṁ heṭhayitvā,

Khantiṁ tapassiṁ cirabrahmacāriṁ.

Yo khaṇḍaso pabbajitaṁ achedayi,

Khantiṁ vadantaṁ samaṇaṁ adūsakaṁ;

Kalābuvīciṁ upapajja paccati,

Mahāpatāpaṁ kaṭukaṁ bhayānakaṁ.

Etāni sutvā nirayāni paṇḍito,

Aññāni pāpiṭṭhatarāni cettha;

Dhammaṁ care samaṇabrāhmaṇesu,

Evaṅkaro saggamupeti ṭhānaṁ”.

“Subhāsitaṁ te anumodiyāna,

Aññaṁ taṁ pucchāmi tadiṅgha brūhi;

Kathaṁvidhaṁ sīlavantaṁ vadanti,

Kathaṁvidhaṁ paññavantaṁ vadanti;

Kathaṁvidhaṁ sappurisaṁ vadanti,

Kathaṁvidhaṁ no siri no jahāti”.

“Kāyena vācāya ca yodha saññato,

Manasā ca kiñci na karoti pāpaṁ;

Na attahetū alikaṁ bhaṇeti,

Tathāvidhaṁ sīlavantaṁ vadanti.

Gambhīrapañhaṁ manasābhicintayaṁ,

Nāccāhitaṁ kamma karoti luddaṁ;

Kālāgataṁ atthapadaṁ na riñcati,

Tathāvidhaṁ paññavantaṁ vadanti.

Yo ve kataññū katavedi dhīro,

Kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṁ,

Tathāvidhaṁ sappurisaṁ vadanti.

Etehi sabbehi guṇehupeto,

Saddho mudū saṁvibhāgī vadaññū;

Saṅgāhakaṁ sakhilaṁ saṇhavācaṁ,

Tathāvidhaṁ no siri no jahāti”.

“Subhāsitaṁ te anumodiyāna,

Aññaṁ taṁ pucchāmi tadiṅgha brūhi;

Sīlaṁ siriñcāpi satañca dhammaṁ,

Paññañca kaṁ seṭṭhataraṁ vadanti”.

“Paññā hi seṭṭhā kusalā vadanti,

Nakkhattarājāriva tārakānaṁ;

Sīlaṁ sīrī cāpi satañca dhammo,

Anvāyikā paññavato bhavanti”.

“Subhāsitaṁ te anumodiyāna,

Aññaṁ taṁ pucchāmi tadiṅgha brūhi;

Kathaṅkaro kintikaro kimācaraṁ,

Kiṁ sevamāno labhatīdha paññaṁ;

Paññāya dāni paṭipadaṁ vadehi,

Kathaṅkaro paññavā hoti macco”.

“Sevetha vuddhe nipuṇe bahussute,

Uggāhako ca paripucchako siyā;

Suṇeyya sakkacca subhāsitāni,

Evaṅkaro paññavā hoti macco.

Sa paññavā kāmaguṇe avekkhati,

Aniccato dukkhato rogato ca;

Evaṁ vipassī pajahāti chandaṁ,

Dukkhesu kāmesu mahabbhayesu.

Sa vītarāgo pavineyya dosaṁ,

Mettaṁ cittaṁ bhāvaye appamāṇaṁ;

Sabbesu bhūtesu nidhāya daṇḍaṁ,

Anindito brahmamupeti ṭhānaṁ”.

“Mahatthiyaṁ āgamanaṁ ahosi,

Tavamaṭṭhakā bhīmarathassa cāpi;

Kāliṅgarājassa ca uggatassa,

Sabbesa vo kāmarāgo pahīno”.

“Evametaṁ paracittavedi,

Sabbesa no kāmarāgo pahīno;

Karohi okāsamanuggahāya,

Yathā gatiṁ te abhisambhavema”.

“Karomi okāsamanuggahāya,

Tathā hi vo kāmarāgo pahīno;

Pharātha kāyaṁ vipulāya pītiyā,

Yathā gatiṁ me abhisambhavetha”.

“Sabbaṁ karissāma tavānusāsaniṁ,

Yaṁ yaṁ tuvaṁ vakkhasi bhūripañña;

Pharāma kāyaṁ vipulāya pītiyā,

Yathā gatiṁ te abhisambhavema”.

“Katāya vacchassa kisassa pūjā,

Gacchantu bhonto isayo sādhurūpā;

Jhāne ratā hotha sadā samāhitā,

Esā ratī pabbajitassa seṭṭhā”.

Sutvāna gāthā paramatthasaṁhitā,

Subhāsitā isinā paṇḍitena;

Te vedajātā anumodamānā,

Pakkāmu devā devapuraṁ yasassino.

Gāthā imā atthavatī subyañjanā,

Subhāsitā isinā paṇḍitena;

Yo kocimā aṭṭhikatvā suṇeyya,

Labhetha pubbāpariyaṁ visesaṁ;

Laddhāna pubbāpariyaṁ visesaṁ,

Adassanaṁ maccurājassa gacche.

“Sālissaro sāriputto,

meṇḍissaro ca kassapo;

Pabbato anuruddho ca,

kaccāyano ca devalo.

Anusisso ca ānando,

kisavaccho ca kolito;

Nārado udāyitthero,

parisā buddhaparisā;

Sarabhaṅgo lokanātho,

evaṁ dhāretha jātakan”ti.

Sarabhaṅgajātakaṁ dutiyaṁ.